SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Inscriptions (१२६) सं० १३६६ फागण शुदि १० गुरौ प्राग्वाटज्ञा [तीय ] ......हदेव....... [अष्टा] पदतीर्थ कारितं ॥ (१२७) सं० १३८२ वर्षे वैशाष सुदि ३ रवौ ऊ० श्रे० श्रे० नागडभार्या साजणिसुत खीमाकेन कर्माभा श्रेयसे आदिनाथबिंबं करतं ॥ "आसपालपुत्र आल्हण पु० थिरपाल पु० (१२८) संवत् १३८६ पौष वदि ५ बुधे प्राग्वाट ज्ञा० महं० लींबासुत भीमसीह-अभयसीहाभ्यां पितृमातृश्रेयसे श्रीयुगादि ( ) जिनबिंबं कारितं प्रतिष्ठितं रुद्रपल्लीयश्रीजिनभद्रसूरिभिः ॥ (१३०) सं० १३८९ वर्षे जे (ज्ये) ष्ठ वदि ११ सोमे श्रीप्राग्वाटज्ञातीयकर्मणभार्या धीरोसुत तेजा मातृपितृश्रेयोर्थं श्रीपार्श्वनाथबिंबं कारितं श्रीसूरि (री) णामुपदेशेन । शुभं भवतु । रोहिडावास्तव्य || (१३१) सं० १३९१ वर्षे प्रा० श्रे० नागडभार्या साऊपुत्र माकन भीमासमुदायेन श्रीशांतिना (★)थबिंबं कारितं प्रतिष्ठितं बृहद्गच्छीय श्रीविजयचंद्रसूरिपट्टे श्रीभावदेवसूरिभिः ॥ (१३२) सं० १३९४ वर्षे वैशाष सुदि ७ सोमे व्य० चकमभार्या हांसलदेविसुत श्रे० सामतभा (★)र्या बाडू सुत आसाकेन पितामहीश्रि ( ) योर्थं श्रीपार्श्वनाथबिंबं कारी (रि) तं प्रतिष्ठितं श्रीरत्नाकरसूरिभिः ॥ (१२९) (129) संवत् १३८९ वर्षे जे (ज्ये) ष्ठ वदि ११ सोमदिने श्रीनेमिनाथचैत्ये सुसाध गुरु भ० वेदौ भार्या राजु श्रे० कर्मणभार्या नेजूः सुत डूडा: भार्या केल्हणदे हेसभभं (?) भवतः । प्राग्वाटज्ञातीय पोसीनावास्तव्यडूडाकेन मातृ-पिता श्रेयोर्थं श्रीनेमिश्वर बिंबं कारितं ॥ Jain Education International (१३४) संवत् १५२६ वर्षे आषाढ वदि ९ सोमे श्री (★) पत्तनवास्तव्यगूज (र्ज )रज्ञातीय महं० पूजा (★) सुत सीध[ : ] नित्यं प्रणमति ॥ 127 (126) For Private Personal Use Only (127) (128) (130) (१३३) (133) ॐ ॥ अत्रैव आरासनवास्तव्य श्रे० छाडा पु० श्रे० वीरदेव वीरजस बोडा तत्र आद्यभार्या पत्ती पु० आसचंद्रः भार्या रूपी सु० लिंबा द्वि० पु० सोमा (★) भार्या कपूरदेवि तृ० सु० मेलिंग भा० हीरू सु० जयता चतुर्थसुता लषमिणि पंचमा पदीप्रमुखसमस्तमातृवर्गस्य एकैकप्रतिमा (★) पुण्यनिर्माणविभागः तस्यैकस्य मध्यात् श्रे० जयसिंहेन प्रदत्तः ॥ (131) (132) (134) www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy