________________
128
The Temples in Kumbhariya
The Sambhavanātha Temple
(१३५)
(135) सं० १३२५ वर्षे वैशाख शु ९ गुरु प्राग्वटा (ग्वाट) ज्ञातीय श्रे० पद्मशीकस्य य पद्म कुलपुत्र श्रे० रतनज कर्मासीह कुलज प्रहलादपुत्र २ मया....नड....पौ...य....॥ श्री पूर्णिमापक्षीय चउथशाषायां श्रीपद्मदेवसूरि संतान श्री...राज..सूरि श्री...दासन श्री आदिनाथबिंबं कारितं श्रे०...हेन प्रतिष्ठितं सूरिभिः ॥
Brahmanical and Sundry Inscriptions
(136)
(१३६) संवत् ११५३ कार्तिक सुदि १४ श्री........आरासनाकरे श्रीसंगमेश्वरदेवे श्रीधर्म.......दर्शित सि....जनिजमूर्ति[:] कारिता ॥
(137)
(१३७) धरणीधर सुत सं० बूटा संगमेसरगति........।।
(138)
(१३८) सं० ११८७ फाल्गुन वदि ४........||
(139)
(१३९) संवत् ११९५ वैशाख वदि ३........दिने ।
(१४०)
(140) ॐ स्वस्ति श्रीविक्रमसंवत् १२६३ वर्षे वैशाष व(*)दि..शनौ अद्येह श्रीमदणहिलपाटके समस्त(*)राजावलिसमलंकृतमहाराजाधिराजश्रीमदभीमदेवकल्याणविजयराज्ये तत्पादपद्मोपजी(*)वी महामात्यश्रीआंबाके प्रवर्त्तमाने मत्पाद (?)
(141)
(१४१) सं० १२८३ वर्षे मार्ग सुदि ३ भौमे...........।।
(१४२)
(142)
संवत् १३१३ वर्षे चैत्र वदि १० सोमे अद्येह आरासणाकरे महं श्रीयीस्चप्रतिपत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org