SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 126 The Temples in Kumbhariya (१२१) (121) ॐ । सं० १३४४ वर्षे ज्येष्ठ शुदि १० बुधे श्रीनेमिनाथचैत्ये प्राग्वाटवंशोद्भवेन श्रे०देशलभार्या देल्ही श्रे० लक्ष्मीधरभार्या लक्ष्मसिरि श्रे० आसधर (*)भार्या आसमति श्रे० देधर श्रे० सिरधरभार्या सोहिणि श्रे० मयधरभार्या उदयमति श्रे० सुमिराभार्या साजिणि श्रे० गुणदेवभार्या साल्हू (*) श्रे० गांगदेवभार्या सिरमति श्रे० वीरदेवभार्या विजयसिरिसुत अरिसिंहभार्या सोहगसुत वस्तपालभार्या वउलसिरि तथा तेजपालभार्या मीणलसुत भीमसीह वस्तपालसुत चाहडभार्या लाछि सु० आल्हडसिंह ताल्हणसीह वस्तपालसुत उदयसिंहभार्या कामल तृतीयसुत पद्मसिंह भा० (*) जला चतु० रत्नसीह पंचम समरसिंह माणिक समस्तकटुंबसमुदायेन श्रे० वस्तपालेन श्रीऋषभदेवबिंबं कारितं प्रतिष्ठितं नवांगवृत्तिकारश्रीअभयदेवसूरिसंताने श्रीश्रीचंद्रसूरिभिः ॥ (१२२) (122) ॐ ॥ प्राग्वाटवंशे श्रे० वाहडेन श्रीजिन (4)चन्द्रसूरिसदुपदेशेन पादपराग्रामे देरवसहिकाचैत्यं श्रीमहावीरप्रतिमा(*) युतं कारितं । तत्पुत्रौ ब्रह्मदेव-शरणदेवौ । ब्रह्मदेवेन सं० १२७५ अत्रैव श्रीने( ★)मिमंदिरे रंगमंडपे दाढाधरः कारितः ॥ (*) श्रीरत्नप्रभसूरिसदुपदेशेन । तदनुज श्रे० (*) सरणदेवभार्या सूहडदेवि तत्पुत्राः श्रे०(★) वीरभद्र पासड आंबड रावण । यैः श्रीपर★)मानंदसूरीणामुपदशेन सप्ततिशततीर्थं का(*)रितं ॥ सं० १३१० वर्षे । वीरचंद्रभार्या सुषमिणि(★) पुत्र पुनाभार्या सोहगपुत्र लूणा झांझण । आं(*)बडपुत्र वीजा खेता । रावणभार्या हीरूपुत्र बो(*)डाभार्या कामलपुत्र कडुया द्वि० जयताभार्या मूंट(*)यापुत्र देवपाल कुमारपाल तृ० अरिसिंह ना(*)गउरदेविप्रभृतिकुटुबंसमन्वितैः श्रीपरमा(*)नंदसूरीणामुपदशेन सं० १३३८ श्रीवासुपूज्य(*)देवकुलिकां । सं० १३४५ श्रीसमेतशिखर ★ तीर्थे मुख्यप्रतिष्ठां महातीर्थयात्रां विधाप्या(*)त्मजन्म एवं पुण्यपरंपरया सफलीकृत:(तं)। (*) तदद्यापि पोसीनाग्रामे श्रीसंघेन पूज्यग्राम(मान ?)(*)मस्ति ॥ शुभमस्तु श्रीश्रमणसंघप्रसादतः ॥ (१२३) (123) संवत् १३५१ वैशाष सुदि"पोसीनास्थानीय कोष्ठा० श्रीवन्कुमारसुत कोष्ठा० आसल देल्हण भ्रातृ वाल्हेवीश्रेयोर्थं श्रीचंद्रप्रभस्वामिबिंबं कारितं श्रीपरमानंदसूरिशिष्यैः श्रीवीरप्रभसूरिभिः प्रतिष्ठितं मंगलं महाश्रीः ।। (१२४) (124) संवत् १३५५ वर्षे चैत्र शुदि १५ श्रे० गलाभार्या सीलू पुत्र० मेहा महबू केसाणभार्या खेतश्री आदिनाथबिंबं कारापितं प्रतिष्ठितं सोमप्रभसूरिपट्टे श्रीवर्धमानसरि....॥ (A fragmentary inscription of S.1355 on the 'Vis-viharamāna-Jina-patta' kept in the storage room of the sāntinātha temple and consecrated by Paramānanda sūri, seemingly was connected with the Neminātha temple.) (१२५) (125) सं० १३५५ वर्षे वैशाष सुदि १२ सोमे प्रा० साखा महं चाचाभार्या राणिपुत्र महं मदन भा० सलखणदेवपुत्रसहितेन भगिनीसंबलश्रेयसे पंचतीर्थसंयुतं श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीभावदेवसूरिभिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy