SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Inscriptions (११६) (116) संवत् १३३८ वर्षे ज्येष्ठ सुदि १४ शुक्रे बृहद्गच्छीय श्रीचक्रेश्वरसूरिसंताने पूज्यश्रीसोमप्रभसूरिशिष्यैः श्रीवर्द्धमानसूरिभिः श्रीशांतिनाथबिंबं प्रतिष्ठितं कारितं श्रेष्ठि आसलभार्या मंदोदरी तत्पुत्र श्रेष्ठिगलाभार्या शीलू तत्पुत्र मेहा तदनुजेन साहुखांखणेन निजकुटुंब श्रेयसे स्वकारितदेवकुलिकायां स्थापितं च । मंगलं महाश्रीः । भद्रमस्तु । (११७) (117) सं० १३४३ माघ शुदि १० शनौ बृ० श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदसूरिभिः प्रतिष्ठितं प्राग्वाटज्ञा० श्रे० माहिल्लपत्र श्रे० थिरदेव श्रे० धामड थिरदेवभार्या माउ (*) पत्र वीरचंद्र आद्यभार्या आसमतिपत्र श्रे० अभयसिंह भार्या सोढु द्वि० वील्ह[ण]पुत्र भीमसिंह खीमसिंह देवसिंह नरसिंह वील्हणपुत्रिका हीरल प्रथमपुत्र प (*)। ....लिंबिणिपुत्र जयतसिंह द्वि० पुत्र भार्या खेतलदेवि पु० रिणू तृती० भार्या देवसिरिपुत्र सामंतसिंह चतु० भार्या ना.... देवी पंचमभार्या विजयसिरिप्रभृतिकटुंबसहितेन श्रीनेमिनाथबिंब श्रीमदरिष्टनेमिभवने आत्मश्रेयोर्थं श्रेष्ठिवीरचंद्रेन कारितं ॥ (११८) (118) ॐ ॥ संवत् १३४३ वर्षे माघ शुदि १० शनौ प्राग्वाटान्वय श्रे० (★) छाहडसुत श्रे० देसलभार्या देल्ही तत्पुत्र लक्षमण [आ](*)सधर देवधर सिरधर मयधर । तथा सिरधरभार्या....(*) पुत्र जसदेव । द्वितीयपुत्रेण श्रे० गांगदेवेन भार्या....(*)....जाथी जयतू तत्पुत्र लूणधवल वाधू कपूरदेवि तत्पुत्र कल्हणसीहप्रभृतिकुटुंबसमुदाये सति आत्मना....(*) पितुः श्रेयोर्थं कल्याणत्रये श्रीअरिष्टनेमिबिंबानि कारितानि । मंगलमस्तु समस्तसंघस्य । (*) श्रे० गांगदेवसुत ऊदलसुता लूणी भगिनि(नी) वयजू सहजू क-गउ....सति गांगीप्रभृति ।। (११९) (119) कल्याणत्रये श्रीनेमिनाथबिबानि प्रतिष्ठितानि नवांगवृत्तिकारश्रीमदभयदेवसूरिसंतानीयश्रीचंद्रसूरिभिः श्रे० सुमिग श्रे० वीरदेवश्रेष्ठिगुणदेवस्य भार्या जयतश्री साहुपुत्र वइरा पुना लुणा विक्रम खेता हरपति कर्मट राणा कर्मटपुत्र खीमसिंह तथा वीरदेवसुत अरसिंह प्रभृतिकुटुंबसहितेन गांगदेवेन कारितानि. (१२०) (120) ॐ ॥ सवंत् १३४४ वर्षे · आ(*)षाढ सुदि पूर्णिमायां । देवश्रीने ★ मिनाथचैत्ये श्रीकल्याणत्रयस्य पूजार्थं श्रे० सिरधर त(*)त्पुत्र श्रे० गांगदेवेन वीस(*)लप्रीयद्रमा(म्मा)णां १२० श्रीनेमिनाथदेवस्य भांडागारे निक्षि(*)प्तं । वृद्धफलभोग[य] मासं प्रति द्र(*)म ३ चटंति । पूजार्थं । आचंद्र(*)कालं यावत् । शुभं भवतु ॥ श्री ॥ Jain Education International For Private &Personal use-Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy