________________
124
The Temples in Kumbhariya
(110)
(११०) संवत् १३३५ वर्षे माघ सुदि १३ चंद्रावत्यां जालणभार्या ......भार्यामोहिनीसुत सोहड भ्रातृसांगाकेन आत्मश्रेयोर्थं श्रीशांतिनाथबिंबं कारापितं प्रतिष्ठितं च श्रीवर्द्धमानसूरिभिः ।
(१११)
(111) संवत् १३३६ वर्षे आसदेवसुत श्रे० आसलेन आसलपुत्र लींबजी तत्सुत सोम जगसीह धव"प्रभृतिभिः कुटुंबसमुदायेन श्रे० सोमाकेन का० प्र० श्रीसोमप्रभसूरिशिष्यश्रीवर्द्धमानसूरिभिः ॥ .
(११२)
(112) संवत् १३३८ वर्षे ज्येष्ठ शुदि १४ शुक्रे बृ० श्रीकनकप्रभसूरिशिष्यैः श्रीदेवेंद्रसूरिभिः श्रीचन्द्रप्रभस्वामिबिंबं प्रतिष्ठितं प्रा(* ग्वाटज्ञातीय श्रे० शुभंकरभार्या संतोसपत्र श्रे० पूर्णदेव पासदेवभार्या धनसिरिपत्र श्रे० कुमरसिंहभार्या सील्हूपुत्र महं झांझणानुजमहं० (*) जगस तथा श्रे० पासदेवभार्या पद्मसिरिपुत्र श्रे० बूटा श्रे० लूगा इति महं झांझणपुत्र काल्हू महं जगसभार्या रूपिणिपुत्र कडूया वयजल अभयसिंह (*) पु० नागल जासल देवलप्रभृतिकुटुंबसमन्वितेन महं जगसाखे(ख्ये)न मातृ-पितृ-भ्रातृश्रेयो) बिंबं कारितं ॥
(११३)
(113) सं० १३३८ वर्षे ज्येष्ठ सुदि १४ शुक्रे श्रीनेमिनाथचैत्ये संविज्ञविहारिश्रीचक्रेश्वरसूरिसंताने श्रीजयसिंहसूरिशिष्यश्रीसोमप्रभसूरिशिष्यैः श्रीवर्धमानसूरिभिः प्रतिष्ठितं । आरसण(णा)करवास्तव प्राग्वाटजातीय श्रे० गोनासंताने श्रे० आमिगभार्या रतनीपत्रतलहारि आसदेव भ्रा० पासड तत्पत्र सिरिपाल तथा आसदेवभार्या सहजू पुत्र तु० आसपालेन भा० धरणि.......सीत्त सिरिमति तथा(*) आसपालभार्या आसिणिपुत्र लिंबदेव हरिपाल तथा धरणिगभार्या.........उदाभार्या पाल्हणदेविप्रभृतिकुटुंबसहितेन श्रीमुनिसुव्रतस्वामिबिंब अश्वावबोधसमलिकाविहारतीर्थोद्धारसहितं कारितं ॥ मंगलमहाश्रीः ॥
(११४)
(114)
(On the above-noted 'patta') सिंघलद्वीपे श्रीसिंघलेश्वरसार्थपति जिनदास श्रीसुदर्शना राजा जितशत्रु अश्वप्रतिबोध श्रीमुनिसुव्रतस्वामी ॥
(११५)
(115) संवत् १३३८ वर्षे ज्येष्ठ सुदि १४ श्रीनेमिनाथचैत्ये बृहद्गच्छीयश्रीरत्नप्रभसूरिशिष्य श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदसरिभिः प्रतिष्ठितं प्राग्वाटजातीय श्रे० शरणदेवभार्या सुहडदेवी तत्पुत्र श्रीवीरचंद्रभार्या सुषमिणीपुत्र पुनाभार्या सोहगदेवी आंबडभार्या अभयसिरिपुत्र बीजा खेता रावणभार्या हीरूपुत्र बोडसिंहभार्या जयतलदेवी प्रभृतिस्वकुटुंबसहितैः रावणपुत्रैः स्वकीयसर्वजनानां श्रेयोऽर्थं श्रीवासुपूज्य[देवं] देवकुलिकासहितं प्रतिष्ठापितं च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org