SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Inscriptions 121 (92) (९२) संवत् १२५९ वर्षे आषाढ सुदि २ शनौ श्रे० यशःपालपुत्रेण पार्श्वचंद्रेण आत्मश्रेयोर्थं(*) पार्श्वनाथप्रतिमा कारिता प्रतिष्ठिता वा० सागरचंद्रगणिना मंगलं महाश्रीः ।। (९३) (93) ॐ । संवत् १३१० वर्षे वैशाख वदि ३........थिरदेव भार्या कडूपुत्र देवकु(*)मारभार्या........द्वि० पुत्र जसा भार्या पातदेव........श्रेयोर्थं बिंबं कारितं ।। (94) (९४) संवत् १३१० सत्तरीसययंत्रक(क)बृहद्गच्छी[य] श्रीअभयदेवसूरिशिष्यश्रीजिनभद्रसूरिश्रीशांतिप्रभसूरिशिष्य श्रीहरिभद्रसूरिशिष्यपरमानंदसूरिभिः प्रतिष्ठितं ॥ (९५) (95) ॐ । संवत् १३१० वर्षे चैत्र वदि २ सोमे प्राग्वाटान्वय श्रे० छाहडभार्या वीरीपुत्र श्रे० ब्रह्मदेवभार्या लषमिणि भ्रातृ श्रे० सरणदेवभार्या सूहवपुत्र श्रे० वीरचंद्रभार्या सुषमिणि भ्रातृ श्रे० पासडभार्या पद्मसिरि भ्रातृ श्रे० आंबडभार्या अभयसिरि भ्रातृ श्रे० राम्बण १ पूनाभार्या सोहगपुत्र आसपालभार्या वस्तिणिपुत्र बीजापुत्र महणसीहपुत्र जयतापुत्र कर्मसीहपुत्र अरसीह लूणसीभार्या हीरूपुत्र पुनासहितेन श्रीनेमिनाथचैत्ये श्रीसत्तरिसयबिंबान् कारापितः ॥ बृहद्गच्छीयश्रीअभयदेवसूरिसि(शि)ष्यः श्रीजिनभद्रसूरिसि(शि)ष्यः श्रीशांतिप्रभसूरिसि(शि)ष्यः श्रीरत्नप्रभसूरिसि(शि)ष्यः श्रीहरिभद्रसूरिसि(शि)ष्यः श्रीपरमाणंदसूरिभिः प्रतिष्ठितं ॥ शुभं भवतु श्रीसंघस्य । कारापकस्य देवगुरुप्रसादात् ॥ (96) ॐ ॥ संवत् १३१० वर्षे वैशाख वदि ५ गुरौ प्राग्वाटज्ञातीय श्रे० बील्हणमातृ(*) रूपिणिश्रेयो) सुतआसपालेन सीधपाल पद्मसीहसहितेन निज(*) विभवानुसारेण आरासणे नगरे श्रीअरिष्टनेमिमंडपे श्रीचंद्रगच्छी(*यश्रीपरमाणंदसूरि शिष्य श्रीरत्नप्रभसूरीणामुपदेशेन स्तंभः कारितः ॥ (९७) (97) ॐ । सं० १३१४ वर्षे ज्येष्ठ सुदि सोमे आरासनाकरे श्रीनेमिनाथचैत्ये बृहद्गच्छीय श्रीशांतिप्रभशिष्यैः श्रीरत्नप्रभसूरिपट्टे श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदसूरिभिः प्रतिष्ठितं प्राग्वाटान्वये श्रे० माणिभद्रभार्या माऊ पु० थिरदेव धामडभार्या कुमारदेविसुत आसचंद्र बा० मोहिणि चाहिणि, सीतू द्वि० भार्या लखमिणी पुत्र कुमरसीहभार्या लाडीपुत्र कडुआ पु० कर्मिणि जगसीहभार्या सहजू पु० आसिणि बाइ आल्हणिकुटुंबसमुदायेन श्रे० कुमारसीह-जगसीहाभ्यां पितृ-मातृश्रेयोर्थं श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं च मंगलमस्तु श्रमणसंघस्य कारापकस्य च ॥ शुभमस्तु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy