SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 120 The Temples in Kumbhāriya (87) (८७) संवत् १२०६ ज्येष्ठ सुदि ९ मंगलदिने श्रे० सहजिगसुतेन उद्घापरमश्रावकेण निजानुजभोदा भागिनेयममा भगिनी लोलीप्रभृतिस्वकुटुंब (*) समन्वितेन निजकलत्रसलक्षणश्रेयोनिमित्तं श्रीपार्श्वजिनबिंबं कारापितं । प्रतिष्ठितं श्रीअजितदेवसूरिशिष्यैः श्रीविजयसिंहसूरिभिः ॥ (८८) (88) ॐ । संवत् १२०८ फागुण सुदि १० रखौ श्रीबृहद्गच्छीयसंविज्ञविहारी(रि) श्रीवर्धमानसूरिशिष्यैः श्रीचक्रेश्वरसूरि(*)भिः प्रतिष्ठितं प्राग्वाटवंशीय श्रे० पूतिग सुत श्रे० पाहडेन वीरक भा० देझली भार्या पुत्र यशदेव फूल्हण पासू पौत्र(*) पार्श्ववधादिमानुषैश्च समेतेन आत्मश्रेयसे आरासनाकरे श्रीनेमिनाथचैत्यमुखमंडपे श्रीने(*)मिनाथबिंबं कारितं इति मंगलं महाश्री: ॥ (८९) (89) संवत् १२१४ फागुन वदि ७ शुक्रवारे श्रीबृहद्गच्छोद्भवसंविग्नविहारिश्रीवर्धमानसूरीयश्रीचक्रेश्वरसूरिशिष्य...........श्री परमानंदसूरिसमेतैः........प्रतिष्ठितं ॥ तथा पुरा नंदिग्रामवास्तव्यप्राग्वाटवंशोद्भव महं० वरदेव तत्सुत वनुयतत्सुत बाहड तत्सुत........तद्भार्या दुल्हेवीसुतेन आरासनाकरस्थितेन श्रे० कुलचंद्रेण भ्रातृ रावण वीरूय पुत्र घोसल पोहडि भ्रातृव्य बुहा० चंद्रादि । तथा पुनापुत्र पाहड (?) वीरा पाहडपुत्र जसदेव पूल्हण पासू तत्पुत्र पारस पासदेव शोभनदेव जगदेवादि वीरापुत्र छाहड आमदेवादि सूमासुत साजन तत्पुत्र प्रभृति गोत्रस्वजनसंतुकं फु(?) पुनदेव सावदेवादि दूल्हेवि राजी सलखणी वाल्हेवि आपी रतनी फूदी सिरी साती रूपिणि देवसिरि प्रभृतिकुटुंबसमेतेन श्रेयोर्थं श्रीअरिष्टनेमिचैत्ये श्रीसुपार्श्वजिनबिंबमिदं कारापितमित ॥ (A second identical but fragmentary inscription on the pedestal of the standing Jina image had also been noted in the past.) (९०) (90) संवत् १२१४ फागुण वदि ७ शुक्रवारे श्रीबृहद्गच्छोद्भवसंविग्नविहारिश्रीवर्धमानसूरीयश्रीचक्रेश्वरसूरिशिष्य ...............श्रीपरमानंदसूरिसमेतैः .........प्रतिष्ठितं । तथा पुरा नंदिग्रामवास्तव्यप्राग्वाटवंशोद्भवमहं० वरदेव तत्सुत वनुय तत्सुत बाहड तत्सुत............तद्भार्या दुल्हेवीसुतेन आरासनाकरस्थितेन श्रे० कुलचंद्रेण भ्रातृ रावण वीरूयपुत्र घोसल पोहडि भ्रातृव्य बुहा० चन्द्रादि । तथा पुनापुत्र पाहड(?) वीरा पाहडपुत्र जसदेव पुल्हण पासू तत्पुत्र पारस पासदेव शोभनदेव जगदेवादि वीरापुत्र छाहड आमदेवादि सूमासुत साजन तत्पुत्रप्रभृति गोत्रस्वजनसंतुकं फु(?) पुनदेव सावदेवादिदुल्हेवि राजी सलखणी वाल्हेवि आपी रतनी फूदी सिरी साती रूपिणि देवसिरि प्रभृतिकुटुंबसमेतेन श्रेयोर्थं श्रीअरिष्टनेमिचैत्ये श्रीपार्श्वजिनबिंबं कारापितमिति ।। (९१) (91) संवत् १२३६ वर्षे फागुण वदि ३ गुरौ श्रे० वोसरि सुत वरश्रावक आसदेवस्य स्वपितुः श्रेयोर्थं लिंबदेवआस....पार्श्वनाथबिंबं कारितं बृहद्गच्छीयश्रीअभयदेवसूरिविनेय श्रीजिनभद्रसूरिश्रीधनेश्वरसूरिभिः श्रीधृतिप्रदं प्रतिष्ठितं मंगलं महाश्रीः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy