SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Inscriptions (८०) (80) संवत् १२०४ फागुन वदि ११ कुजे श्रीप्राग्वाटवंशीय श्रे० सहदेवपुत्र वटतीर्थवास्तव्यमहं रिसिदेव श्रावकेन स्वपितृव्यसुतभ्रातृ उद्धरण स्वभ्रातृ सरणदेवसुतपूता रिसिदेव (★) भार्या मोहीसुत शुभंकर शालिग बाहर क्रमेण तत्पुत्र धवल घूचू पारसपुत्रपुत्रीप्रभृतिस्वकुटुंबसमेतेन आरासनाकरे श्रीनेमिनाथचैत्ये मुखमंडपखत्तके श्री (★) शांतिनाथबिंबं आत्मश्रेयसे कारितं ॥ श्रीचंद्रबृहद्गच्छे श्रीवर्धमानसूरीयैः श्रीसंविग्नविहारिभिः प्रतिष्ठितमिदं बिंबं श्रीचक्रेश्वरसूरिभिः ॥ (८१) (81) संवत् १२०४ ज्येष्ठ सुदि ९ मंगलदिने श्रे० सहजिगसुतेन उद्धा परमश्रावकेण निजानुजभोदा भागिनेय मुमा भगिनी लोली प्रभृति स्वकुटुंब (★) समन्वितेन निजकलत्र सलक्षणश्रेयोनिमित्तं श्रीपार्श्वजिनबिंबं कारापितं प्रतिष्ठितं श्रीअजितदेवसूरिशिष्यैः श्रीविजयसिंहसूरिभिः || (८२) (82) संवत् १२०४ ज्येष्ठ सुदि ९ मंगलवारे श्रे० पूनासुतेन धाइय परमश्रावकेण निजपुत्र दादूसमन्वितेन बृहद्भ्रातृवोसरिश्रावकस्य कल्याणपरं ( ) परानिमित्तं आत्मश्रेयार्थं च श्रीशांतिनाथ प्रतिमा कारापिता । प्रतिष्ठिता श्री अजितदेवसूरिशिष्यैः श्रीमद्विजयसिंहसूरिपूज्यपादैरिति ॥ 119 (८३) (83) ॐ ॥ संवत् १२०५ ज्येष्ठ शुदौ ९ भौमे नीतोडकवास्तव्य प्राग्वाटवंशसमुद्भव श्रे० ब्रह्माकसत्क सत्पुत्रेण देवचं (★) द्रेण अंबा वीर तनुजसमन्वितेन श्रेयोमालानिमित्तं आत्मनः श्रीयुगादिदेवप्रतिमा कारिता श्रीबृहद्गच्छे (*) मेरुकल्पतरुकल्पपूज्य श्रीबुद्धिसागरसूरिविनेयानां श्रीअभयदेवसूरीणां शिष्यैः श्रीजिनभद्रसूरिभिः प्रतिष्ठितं ॥ (८४) (84) संवत् १२०५ ज्येष्ठ शुदा ९ भौमे प्राग्वाटवंशज ० नींबकसुत श्रे० सोहिकासत्क सत्पुत्र श्रीवच्छेन श्रीधर निजानुजसहितेन (★) स्वकीयसामंततनूजानुगतेन स्वजननी जेइका श्रेयसे आत्मकल्याणपरंपराकृतये च अन्येषां चात्मीयबन्धूनां भाग्यहे (?) () निवहनिमित्तं श्रीमन्नेमिजिनराजचैत्ये श्रीपार्श्वनाथबिंबं कारापितं श्रीबृहद्गच्छ्गगनांगणसोमसमानपू()ज्यपादसुगृहीतनामधेय श्रीबुद्धिसागरसूरिविनेयानां श्रीअभयदेवसूरीणां शिष्यैः श्रीजिनभद्रसूरिभिः प्रतिष्ठितं ॥ (८५) सं० १२०६ कार्तिक वदि ६ आरासणे श्रीकुमारपालदेवाज्ञया श्रीसं (★) घादेशेन श्रीककुदाचार्यैः श्रीपार्श्वनाथबिंबं प्रतिष्ठितं ॥ (८६) (Similar inscription, date lost, is in the Mahāvīra temple as well ) संवत् [१२०६] कार्तिक वदि .......भौमे आरासणाकरे महाराजाधिराज श्रीकुमारपालदेवाज्ञया महं० श्रीसंघादेशेन श्रीककुदाचार्यैः श्रीमहावीरप्रतिमा प्रतिष्ठिता ॥ Jain Education International For Private Personal Use Only (85) (86) www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy