SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 118 The Temples in Kumbhāriyā (७२) (72) सं० १२७६ माघ शुदि १३ रवौ श्रे० सलषणपुत्र श्रे० आसधरेण मातरत्नीश्रेयसे श्रीमल्लीबिबं कारितं प्रतिष्ठितं श्रीधर्मघोषसूरिभिः ॥ (७३) (73) [सं०]१२७६ अ(आ)षाढ सुदि बीज (द्वितीया) शनौ आरासणे मांडलिकसरशंभः श्रीधारावर्षादेवविजय(यि)राज्ये महं बृहत् ग....प्रान्त....अ....श्रीकुमारसुत श्रे० सज्जनेन स्वश्रेयसे श्रीमत्समतिनाथबिंबं कारापितं प्रतिष्ठितं श्रीपा( धर्म )घोषसूरिभिः । मंगलं महाश्रीः ॥ (७४) (74) [सं०] १२७६ वर्षे आषाढ सुदि बीज (द्वितीया) आसदेवसुतपुनाकेन....प्रतिष्ठायाम्.. श्रीसुविधिनाथबिंबं कारापितं........सूरिभिश्च प्रतिष्ठितं । मंगलं महाश्रीः ॥ (७५) (75) संवत् १२७६ महाग(माघ) शुदि तेरश (त्रयोदश्यां) रवौ श्रेष्ठिसलखणसुतश्रेष्टि(ष्ठि)आसधरेण माता(त)श्रेयसे श्रीमुनिसुव्रतबिंबं कारापितं प्रतिष्ठितं श्रीधर्मघोषसरिभिः ॥ (76) (७६) सं० १२८७ वर्षे माघ शुदि १० बुधे श्रीनाभिनन्दनदेवस्य मातालक्ष्मीश्रेयो) श्रे० सज्जनेन तोरणं कारितं ॥ (77) (७७) स० १३१५ ज्येष्ठ वदि ११ रखौ...."देवकलिका कारिता ॥ (७८) (78) सं०....वैशाख सुदि १३ शुक्रे श्रे० देवचंद्रभार्या माल्हीपुत्र जयताक....श्रीधर्मनाथबिंबं आत्मश्रेयसे कारितं देवकुलिकासहितं ॥ The Neminātha Temple (७९) (79) संवत् ११९१ वर्षे फालुग्न(ल्गुन) सुदि २ सोमे श्रीअरिष्टनेमि[:]प्रतिष्ठितो(त:) श्री देवाचा( *र्यगच्छे श्रीविजयसिंहाचार्येन प्रतिष्ठा कृता जिनदेवगुरुभक्तान(नां) भक्तेन सकलगोष्ठीसु(ष) स्थायित्ये(त्वे)न छेहडेन ब्यं(बि)बं कृतं सुतो(त:) श्री............दुल्लहं सुतेन पुनदेव्योदरो... ........ (There is another inscription bearing the same date but is completely mutilated.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy