________________
Inscriptions
1
(६२)
स्वस्ति श्रीविक्रमसंवत् १२५९ वर्षे आषाढ शुदि २ शनौ श्रे० गोहडसुत श्रे० श्रीकुमारस्य श्रेयसे तत्पुत्र श्रे० सज्जनेन श्रीसंभवनाथबिंबं कारापितं सूरिभिश्च प्रतिष्ठितं ॥
(६३)
स्वस्तिश्रीविक्रमसंवत् १२५९ वर्षे आषाढ सुदि २ शनौ आरासणमंडले (लि) क शुरशंभु[:] श्री.........कुमारसुत श्रीसज्जनेन स्वश्रेयोर्थं श्रीसुमतिनाथबिंबं कारितं श्रीधर्मघोषसूरिभिः ॥
(६५)
स्वस्तिश्रीविक्रमसंवत् १२५९ [ वर्षे ] आषाढ सुदि २ शनौ श्रेष्ठिगोहडसुत श्रेष्ठकुमारस्य श्रेयसे तत्पुत्रश्रेष्ठिसज्जनेन संभवनाथबिंबं कारितं [ श्रीधर्मघोष ? ] सूरिभिश्च प्रतिष्ठितं ॥
(६४)
(64)
स्वस्ति श्रीविक्रमसंवत् १२५९ वर्षे आषाढसुदि २ शनौ बहुदेवपुत्र्याः श्रे० मणिभद्रसलक्षणायाः श्रेयोर्थं वासुपूज्यबिंबं कारापितं प्रतिष्ठितं श्रीधर्मघोषसूरिभिः ॥
(६६)
सं० १२६५ वर्षे वैशाख शुदि ७ सोमे श्रीसुमतिनाथस्य [ प्रतिमा ] साजणेन कारिता ||
(६७)
सं० १२७६ माघ सुदि १३ रवौ श्रे० आसधरेण पुत्रसिवदेव तत्पुत्र सोभदेवपुण्याय श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीधर्मघोषसूरिभिः ॥
(६८)
सं० १२७६ माघ सुदि १३ रवौ आसधरेण पुत्रमहीधरधांधलपुण्याय श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीधर्मघोषसूरिभिः ॥
(६९)
सं० १२७६ माघ शुदि १३ खौ श्रे० श्रीनेमिनाथबिंबं कारितं प्रतिष्ठितं ॥
(७०)
सं० १२७६ माघ शुदि १३ खौ श्रे० आसधरेण भार्या मांकुश्रेयसे श्रीनमिबिंबं कारितं प्रतिष्ठितं श्रीधर्मघोषसूरिभिः ॥
(७१)
सं० १२७६ माघ शुदि १३ रवौ श्रे० सलषणसुत श्रे० आसधरेण आत्मश्रेयसे श्रीमुनिसुव्रतस्वामिबिंबं कारापितं प्रतिष्ठितं श्रीधर्मघोषसूरिभिः ॥
Jain Education International
117
For Private Personal Use Only
(62)
(63)
(65)
(66)
(67)
(68)
(69)
(70)
(71)
www.jainelibrary.org