SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 122 The Temples in Kumbhariya (९८) (98) ॐ ॥ संवत् १३१४ वर्षे ज्येष्ठ सुदि २ सोमे आरासनाकरे श्रीनेमिनाथचैत्ये बृहद्गच्छीय श्रीशांतिप्रभसूरिशिष्य श्रीरत्नप्रभसूरिशिष्य श्रीहरिभद्रसूरिशिष्य श्रीपरमानंदसूरिभिःप्रतिष्ठितं प्राग्वाटान्वय श्रे० माणिभद्रभार्या माऊपुत्र थिरदेव धामड थिरदेवभार्या रूपिणि पुत्र वीरचंद्र भार्या वाल्ही सु० वीदाभार्या सहजूसुत वीरपालभार्या रलिणिसुत आसपाल बाइ पूनिणि सुषमिणि भ्रा० श्रे० आदाभार्या आसमति पुत्र अमृतसीहभार्या राजल लघुभ्रातृ अभयसींह भार्या सोल्हू द्वि० वील्हूपुत्र भीमसीह खीमसीह पु० रयण फू० अमलबाइ वयजू चांदू श्रे० आदासुत अभयसीहेन पितृमातृश्रेयोर्थं आदिनाथजिनयुगलबिबं कारितं ॥ मंगलमस्तु श्रीश्रमणसंघस्य कारापकस्य च ॥ (९९) (99) संवत् १३१४ वर्षे ज्येष्ठ शुदि बीज (द्वितीया) सोमे आरासणा श्रीनेमिनाथचैत्ये बृहद्गच्छीय श्रीशांतिसूरिशिष्यैः श्रीरत्नप्रभसूरि-श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदसूरिभिः पट्टे प्रतिष्ठितं प्राग्वाटान्वय श्रे० माणि............ देवभार्यारूपिणिपुत्रवीरभद्रभार्या विहिन सुविदाभार्या सहजू सुतवी............रत्ननीणि सुपदमिणि भा०(भ्रा०) श्रे० चा(चां)दाभार्या आसमतीपुत्र अमृतसा भार्या राजल लघुभ्रातृ अ............तांगसिंहश्रेयोर्थं अजितनाथजिनयुगल........ (१००) (100) ॐ ॥ संवत् १३२३ वर्षे माघशुक्लषष्ठयां ६ प्राग्वाटवंशोद्भवनिजसद्गुरुपदपद्मार्चनप्रणामरसिकः श्रे० माणिभद्रभार्या माऊ (*)सुत थिरदेव-निव्यूढसर्वज्ञपदाब्जसेवः श्रे० धामड: भार्या सच्छीलगुणाद्यलंकरणैर्निरवद्याद्या कुमरदेवि पु० आसचंद्र मोहिणी चाहिणि (*) सीतू द्वि० भार्या लाडी पु० कर्मिणि द्वि० जगसिंह: तद्भार्या प्र० सहजू द्वि० अनुपमा सु० पूर्णसिंहः सुहडादेवि बा० माल्हणि समस्तकुटुंबसहिताभ्यां आरासनाकरसरोवर राजहंससमानश्रीमन्नेमिजिनभुवने विमलशरनिशाकराभ्यां श्रे० (*) कुमारसिंहजयसिंहाभ्यां स्वदोर्दण्डोपात्तवित्तेन शिवाय लेखितशासनमिव श्रीनंदीश्वरवरः कारितः ॥ तथा द्रव्यव्ययात् कृतमहामहोत्सव-प्रतिष्ठायां समागता-नेकग्रामनगरसंघसहितेन श्रीचंद्रगच्छगगनांगणभूषणपार्वणशरच्चंद्रसन्निभपूज्य (*) पदपद्मश्रीशांतिप्रभसूरिविनेय श्रीरत्नप्रभसूरितच्छिष्यविद्वच्च क्र] चूडामणि श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदसूरिभिः प्रतिष्ठितः । मंगलमस्तु समस्तसंघस्य कारापकस्य च ॥ (१०१) (101) संवत् १३२७ वैशाख सुदि बीज (द्वितीया) सोमे श्रीनाहाणाकरवास्तव्य श्रे० वीरचंद श्रीपार्श्वनाथबिंब.... (१०२) (102) ॐ । सं० १३३५ माघ शुदि"शुक्रे प्राग्वाटज्ञा० श्रे० सोमाभार्या माल्हणिपुत्राः वयर श्रे० अजयसिंह छाडा सोढा भार्या वस्तिणि राज(*)ल छाडु धांधलदेवि सुहडादेविपुत्र वरदेव झांझण आसा कडुया गुणपाल पेथाप्रभृतिसमस्तकुटुंबसहिताभ्यां छा(4)डा-सोढाभ्यां पितृ-मातृ-भ्रात-अजाश्रेयोर्थं श्रीअजितस्वामिबिंबं देवकुलिकासहितं कारितं प्रतिष्ठितं बृह० श्रीहरिभद्रसूरिशिष्यैः परमानंदसूरिभिः ॥ शुभं भवतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy