SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 110 The Temples in Kumbhariya ॐ श्री । संवत् ११४२ प्रद्युम्न-सजनिसुतया वरणदेवभार्यया जिंदुकभांडागारिकजनन्या पाहिणिश्राविकया शिवसुखसंभ[व]निमित्तं श्रीसंभवनाथप्रतिमा कारिता ॥ (८) ॐ श्री । संवत् ११४२ वरणदेव-पाहिणिसुतया पारु वना भार्यया जज्जदेवादिजनन्या जिनदेवीश्राविकया सकलत्रैलोक्याभिनंदनश्रीमदभिनंदनजिनप्रतिमा मोक्षार्थं कारिता ॥ ॐ श्री । संवत् ११४२ जिंदक हा भा० राजिल द्वितीयभार्यया रंभजनन्या जसवइश्राविकया धर्मार्थं श्रीसुपार्श्वजिनप्रतिमा कारिता ॥ (१०) संवत् ११४२, श्रीवच्छसू(सु)संपूर्णापुत्रो धनदेव-नानाकः । श्रेष्ठिजसवइगृहिणी श्रीवच्छसुतजु(युतः) सारनयवित्तः ॥१॥ श्रीमन्नेमिजिनेश्वररुचिरप्रतिमां च कारयामास । नयनाब्रुिवर्षे फाल्गुनसुदि सप्तमी रविणा(?) ॥२॥ (११) संवत् ११४४........अभिनन्दनदेवस्य........ (12) (१२) ॐ । संवत् ११४५ ज्येष्ठ वदि ८ रवौ । (१३) (13) संवत् ११४५ श्रीचड्डावलीवास्तव्ययशःश्रेष्ठिनाजिणिपुत्रः दुर्लभ-लक्ष्म्योः पुत्रवीरुकः यस्य दुलहीभार्या जयसिरि तदीयपुत्राः अनंतजिनप्रतिमा आरासनाकरसंघचैत्ये मुक्तये कारिता माघ वदि ६ बृहस्पतिदिने प्रतिष्ठिता ॥ (१४) (14) संवत् ११४६, आसीत् प्राग्वाटान्वयपूर्णाभार्या गुणशीलसंपूर्णा । तत्पुत्रो धनदेवस्तदीयभार्या यशोमतिस्तनयोः(य:) ॥ समभून्नहिवदेवीजनिसालिनपुत्र............|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy