SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Inscriptions The Adinatha Temple (Phase I) (१) ॐ श्रीमद्विक्रमभूभृतः स्वरवसुव्योमेंदुसंख्याख्यया ख्यातेऽब्दे प्रवरे सुसौख्यमवति श्रीभीमभूपैर्भुवं । नन्नाचार्यगणस्य भूषणकरे स्वारासणस्थानके बिंबं पूज्यमकार सूरिभिरिदं श्रीसर्वदेवाभिधैः ॥१॥ अंकतः १०८७ आषाढ सुदि २ ॥ (२) ॐ संवत् १११० वैशाष सु० ५ आरासनस्थाने श्रीनन्नाचार्य - गच्छे सहदेवसुतेन शलभ ( ? ) श्रावकेन संभवप्रतिमा मोक्षार्थं कारिता ॥ (३) संवत् १११० वैशाष.......... .... तयसंख्ये श्रीविक्रमाद् वत्सरे याते । श्रीनन्नाचार्य सद्गच्छे आरासनजिनगृहे ॥ १ ॥ अत्यंतोदारदानादिधर्मार्जनहेतुना । सकलार्थ....... .. सोहिजोत्तमः यथार्थं पुण्यतः प्राप्य नायकाख्यां च सोऽकरोत् । अभिनन्दनजिनं लोक... ...नभिनंदकं ॥३॥ The Mahāvīra Temple (8) + (व) त + ११ (१? २१) ८ फाल्गुन सुदि ९ सोमे आरासणाभिधाने स्थाने तीर्थाधिपस्य वीरस्य प्रतिमा [+]+ राज्ये कारिता + + ++ जरा ( ज )गच्छे श्री ... + + + (4) ॐ । संवत् १९४० वै० वदि ७ रवौ श्रीयुगादिदेवप्रतिमा सरणदेव पाहिनि सुत धांदा ठातिक जिंदकानुजेन सर्व्वदेवेन कर्मजयार्थं क Jain Education International (६) संवत् ११४० चैत्र वदि रवौ सुश्रेष्ठिनेमि.. वरेण्यपुत्रेण.. For Private Personal Use Only .11 109 (1) (2) (3) (4) (5) (6) www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy