SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Inscriptions (१५) संवत् ११४७ नड्डूलस्थानवास्तव्यो यशोनागमहत्तमः । जासडी(?) भार्यया युक्तो धर्कटवंसो(शो)द्भवश्च सः ॥१॥ तयोः सुतेन पुन्नेन पुण्यप्रेरितचेतसा । कारिता कुंथुनाथस्य प्रतिमा मोक्षकांक्षिणा ॥२॥ आरासनाकरस्थाने संघचैत्ये सुधीकृते । प्रतिष्ठिता वरा मूर्तिः मानतुंगैश्च सूरिभिः ॥३॥ मंगलं महाश्रीः ॥ (१६) (16) ॐ । संवत् ११४७, हुडापदीयवास्तव्य रासि(आसीत् श्रेष्ठिः(ष्ठी) जनाचितः । प्राग्वाटवंशसद्भूतो थोल्लकाख्यो महाधरः ॥१॥ तस्यासीत् गुण................। तयोः प्रधानपुत्रेण योगदेवस(म)हात्मना ॥२॥ भार्या शोभनसार्द्धकं शां............ ..........सुलोचना ॥३॥ स चारासने प्रवरे वीरनाथस्य मंदिरे । स्वभजाजितद्रव्येण कारिता मुक्तये सदा ॥४॥ (१७) ॐ। संवत् ११७६ मार्गशीर्ष सुदि १० बृहस्पतिदिने राजलश्राविकया श्रीअजितनाथस्वामिप्रतिमा मुक्त्यर्थं कारिता श्रीपद्मदेवसरिभिः प्रतिष्ठिता जासिगपुत्र नानुयपुत्र्याः साहाय्येन ॥ (१८) संवत् ११७६ मार्गशीर्ष शुदि १० बृहस्पतिदिने राजलश्राविकया जासिगपुत्र नानुयपुत्रीसाहाय्येन श्रीशांतिनाथप्रतिमा कारिता श्रीपद्मदेवसूरिभिः प्रतिष्ठिता ॥ संवत् ११८१ कार्तिक सुदि १५ सु(श)क्रदिने श्रीपारस्व( )नाथदेवस्य सांबा षेढा ना(श्रा)वकेन तोरणं कारापितं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy