SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Walther Schubring's 1910 edition of the Ācārâriga-Sūtra (Āyār'anga-suttam) 211 Vomoho. vā pāya puñchaņam vā no pāejjā no nimantejjā, no kujjā veyāvaļiyam param ādhāyamiñe -- tti bemi. dhuvam c'eyam jāņejjā asaņam vā jāva pāya-puñchaņam vā" labhiya no labhiya, bhuñjiya no bhuñjiya — pantham viyattūņa viukkamma vibhattam dhammam jhosemāņe samemāņe calemāņe pāejjā nimantejjā, kujjā veyāvadiyam param aņādhāyamīņe — tti bemi. iha-m-egesim āyāra-goyare no sunisante bhavai."2 te iha ārambh'atthi, anuvayamāņā: "haņa pāņe!" ghāyamiņā haņo yâvi samaņujāņamīņā, adu vā adinnam āiyanti adu vā vāyāo viuñjanti, tam-jahā: atthi loe, n'atthi loe; dhuve loe, adhuve loe; s'āie loe, aņāie loe; sa-pajjavasie loe, apajjavasie loe; “sukade' tti vā,"3 dukkade' tti vā, 'kallāņe' tti vā pāvae' tti vā, ‘sāhu' tti vā 'asāhu'tti vā, 'siddhi' tti vā ‘asiddhi'tti vā, ‘nirae' tti vā ‘anirae' tti vā. jam iņam vippadivannā māmagam dhammam pannavemāņā: ettha vi jāņeha 'akasmāt'. evam tesim no su-y-akkhãe no supannatte dhamme bhavai - se jah' eyam bhagavayā paveiyam āsu-panneņam jāņayā pāsayā — adu vā gutti vao-goyarassa --- tti bemi. 10 savvattha sammayam pāvam; tam eva uvāikkamma esa maham vivege viyāhie. gāme vā adu vā ranne. 114 n'eva gāme n'eva ranne dhammam āyāṇaha paveiyam māhaņeņa maimayā." jāmā tiņni udāhiyā, jesu ime āriyā sambujjhamāņā sam utthiyā. je nivvudā pāvehim kammehim aniyāṇā te viyāhiyä. uddham aham tiriyam disāsu savvao savvāvantî ca ņam padikkam jīvehim kamma-samārambhenam – tam parinnāya mehāvi n'eva sayam eehim kāehim daņdam sam Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy