SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 212 Mahāvira's Words by Walther Schubring - Appendix 1 Vimoho. 821 15 ārabhejjā, n'ev' annehim eehim kāehim dandam samārambhāvejjā, n'ev' anne eehim kāehim dandam samārabhante vi samaņujāņejjā. je v' anne eehim kāehim dandam samārabhanti, tesim pi vayam lajjāmo. tam parinnāya mehāvi" tam vā dandam annam vā dandam - no danda-bhi dandam samārabhejjāsi — tti bemi. se bhikkhū parakkamejja vā citphejja vā nisiejja vā tuyațțejja vā susāņamsi vā sunnâ gāramsi vā giri-guhamsi vā rukkha-mūlassi vā kumbhār'āyayanamsi vā huratthā vā. kahimci viharamāņam tam bhikkhum uvasamkamittu gāhāvai būyā: "usanto samaņā! aham khalu tava ațěhāe asanam "7 vă 4 vattham vā 4 pāņāim 4 samārabbha samuddissa kiyam pāmiccam acchejjam anisaţtham abhihadam āhațțu ceemi , āvasaham vā samussiņāmi, se bhuñjaha vasaha, 'āusanto samaņā!” bhikkhū tam gāhavaim sa-maṇasam sa-vayasam padiyāikkhe: "āusanto gāhāvai! no khalu te vayaņam ādhāmi, no khalu te vayaņam parijāņāmi, jo tumam mama athāe asaņam vā 4 vattham vā 4 pāņāim 4 samārabbha ... āhattu ceesi , āvasaham vā samussiņāsi. se virao, āuso gāhāvai, 18 eyassâkaranayāe." se bhikkhū parakkamejja vā jāva huratthā vā ... gāhāvai āyagayāe pehāe assaņam ... āhațțu ceei, āvasaham vā samussiņāi, bhikkhum tam parighāseum. tam ca bhikkhū jāņejjā saha-sammuiyae para-vāgaraņeņam annesim vā antie soccā: 'ayam khalu gāhāvai mama ațțhāe asanam ... samussiņāi'. tam ca bhikkhū padilehāe āgamettā āņavejjā aṇāsevaņāe — tti bemi. bhikkhum ca khalu putthā vā (vi) aputthā vā - je ime āhacca" ganthā phusanti: "se hantā, 120 haņaha khanaha chindaha dahaha payaha ālumpaha vilumpaha sahasa - kkāreha vipparāmusaha !" te phāse puțțho (vīro] 'hiyāsae. adu vā āyāra-goyaram āikkhe takkiyā ņam aņelisam, adu vā vai-guttie goyarassa anupuvveņam sammam padilehāe āya-gutte, 'buddheh' eyam paveiyam'. se samaņunne asamanunnassa 121 20 25 30 34 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy