SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 210 Mahāvīra's Words by Walther Schubring - Appendix 1 Dhuyam. 6 5 3 se utthiesu vā aṇutthiesu vā sussūsamāṇesu paveyae 'santim viraim uvasamam nivvānam soyam ajjaviyam maddaviyam lāghaviyam aņaivãiyam savvesim pāņāņam savvesim bhūyāņam savvesim jivāņam savvesim sattāņam aņuvii bhikkhu-dhammam āikkhejjā. aņuvii bhikkhu-dhammam āikkhamāņe no attāṇam āsāejjā, no param āsāejjā, no annāim pāņāim bhūyāim jivāim sattāim āsāejjā: se aņāsāyae aņāsāyamīne. 104 vajjhamāņāņa[m] pāņānam ios bhūyāṇam jivāņam sattāṇam 'jahā se dive asamdīņe' evam se bhavai saranam mahā-muni. evam se utthie thiy'appā anihe acale cale abahi-lese parivvae. samkhāya pesalam dhammam dițțhimam pariņivvude. 106 tamhā sangam ti pāsahā. ganthehim gadhiyā narā visanņā kāma-vippiya. tamhā lūhāo no parivittasejjā, jass' ime ārambhā savvao savvayāe suparinnāyā bhavanti, jes' ime lūsiņo no parivittasanti. se vantā koham ca māņam ca māyam ca lobham ca "07 esa tiutte viyāhie - tti bemi. kāyassa viovãe esa (samgāma-sïse') viyāhie. se hu (pāramgame') muni. 108 avihammamāṇe phalagâvayasthi 10 kālôvanie kankhejja kālam jāva sarira-bheo ...tti bemi. MahiParinnā. On the apparently omitted Chapter 7 see the analysis of the contents (below). (See p. 19 (and pp. 17-20) above and further below for a translation Schubring's entire analysis.) Vimoho. 811 se bemi samaņunnassa vā asamaņunnassa vā asaņam vā pāņam vā khāimam vā sāimam vā vattham vā padiggaham vā kambalam 32 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy