SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Walther Schubring's 1910 edition of the Ācārârga-Sūtra (Āyār'anga-suttam) 197 Sammatam. 42 5 doso'. aņāriya vayanam eyam. vayam puņa evam āikkhāmo evam bhāsāmo evam pannavemo evam parūvemo: savve pāņā 4 na hantavvā na ajjāveyavvā na pariyāveyavvā na parighettavvā na uddave yavvā; 'ettham pi jāņaha : n'atth' ettha doso.' āriya-vayanam eyam." 6 puvvam nikāya samayam patteyam-patteyam pucchissamo : "ham-bho pāvāuyā! kim bhe sāyam dukkham uyāhu asāyam?" samiyā-padivanne yāvi evam būyā: "savvesim pāņāņam 4 asāyam apariņivvāņam mahab-bhayam dukkham" ti— tti bemi. 31 uveha enam bahiyā ya logam! se savva-logamsi jě kei vinnū; aņuvii pāsa nikkhitta-dandā je kei sattā paliyam cayanti. narā muy'accā dhammaviu tti añjü ‘ārambhajam dukkham inam' ti naccā evam āhu samatta-damsiņo'te savve pāvāiyā; dukkhassa kusalā parinnam udāharanti: 'iti kamma parinnāya savvaso'. iha āņā-kankhi paņdie anihe egam appāņam sāpehāe dhune sariragam, kasehi appāņam, jarehi appānam jahā juņņāim katthāim havvavāho pamatthai. evam atta-samāhie anihe vigiñca koham avikampamāņe imam niruddh’āuyam sampehāe, dukham ca jāņa adu vâgamissam; 3 pudho phāsāim ca phāsae: logam ca pāsa vipphandamānam, je nivvuļā pāvehim kammehim aniyāṇā te viyāhiyā. tamhā 'ivijjo no padisamjalejjāsi - tti bemi. āvīlae nippilae jahittā puvva-samjogam hiccā uvasamam; 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy