SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 198 Mahavira's Words by Walther Schubring - Appendix 1 tamhā avimaņe vire 44 2 sārae samie sahie sayā jae - duraňucaro maggo vīrāņam aniyattagāmiņam vigiñca mamsa-soniyam esa purise davie vire āyāṇijje viyāhie, je dhuņāi samussayam vasittā bambhaceramsi. nettehim palicchannehim āyāņa-soya-gadhie bāle avvocchinna-bandhane anabhikkanta-samjoe, 04 tamamsi avijāņo āņāe lambho n'atthi tti bemi,“ jassa n'atthi purā pacchā, majjhe tassa kuo siyā? se hu pannāņamante buddhe ärambhôvarae; sammam eyam ti päsahā. jeņa bandham vaham ghoram pariyāvam ca dāruņam 66 palicchindiya bāhiragam ca soyam nikkamma-damsi iha macciehim, kammuņā sa-phalam datthum tao nijjāi veyavi. je khalu bho virā samiyā sahiyā sayā jayā samghadadamsiņo āôvarayā ahā-taham logam uvehamāņā,67 pāīņam paļiņam dāhiņam udīņam iti, saccamsi parivicitthimsu, sāhissāmo nāņam vīrāņam samiyāṇam sahiyāņam sayā jayāņam samghada-damsīņam āôvarayānam ahā-tahā logam samuppehamāṇāņam. kim atthi uvāhi pāsagassa? na vijjai, n'atthi - tti bemi. 25 Loga-sāro (Avanti). 511 āvanti key'āvanti logamsi vipparāmusanti atthāe aṇatthāe vā, eesu c'eva vipparāmusanti. gurū se kāmā, tao se mārassa anto; jao se mārassa anto, tao se dūre, n'eva se anto, n'eva se dūre. se pāsai phusiyam iva kus'agge paņunnam nivaiyam vā'eriyam 30 evam bālassa jiviyam mandassa avijāņao. 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy