SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 196 Mahāvīra's Words by Walther Schubring - Appendix 1 Sammattam. 421 je āsavā te parissavā, je parissavā te āsavā. je aņāsavā te aparissavā, je aparissavā te aṇāsavā. ee pae sambujjhamāņe logam ca āņãe abhisameccā pudho paveiyam āghāi nāņi iha māņavāņam S samsāra-padivannāņam sambujjhamāņāņam vinnāņa-pattānam: attā vi santā adu vā pamattā! ahā-saccam iņam ti bemi: nâņāgame maccu-muhassa atthi; icchā-paņīyā vankânikeyā kāla-ggahiyā nicae nivitthā pudho-pudho jāim pakappayanti. ege vayanti adu vā vi nāņi, nāņi vayanti adu vā vi ege: āvanti key'āvanti logamsi samaņā ya māhaņā ya pudho vivāyam vayanti: "se dittham ca ņe, suyam ca ņe, mayam ca ņe, vinnāyam ca ņe, uddham ahe yã tiriyam disāsu 62 savvao supațilehiyam ca ņe: savve pāņā savve bhūyā savve jīvā savve sattā hantavvā ajjāveyavvā pariyāveyavvā parighettavvā uddaveyavvā; 20 ettham pi jāņaha : n'atth' ettha doso." 63 aņāriya-vayanam eyam. tattha je te āriyā, te evam vayāsī: "se duddittham ca bhe, dussuyam ca bhe, dummayam ca bhe, duvvinnāyam ca bhe, 'uddham ... duppaờilehiyam ca bhe, jam ņam tubbhe evam ikkaha evam bhāsaha evam pannaveha evam: savve ... 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy