SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 188 5 10 15 20 25 30 Mahavira's Words by Walther Schubring eyam monam samaņuvāsejjāsi - tti bemi. "nâlam pāsa" - alam tava eehim! eyam pāsa, muņi, mahab-bhayam, nâivāejja kamcaṇam. esa vīre pasamsie, je na nivvijjai āyāṇāe: 'na me dei' na kuppejjā,25 thovam laddhum na khimsae,26 paḍisehio pariṇamejjā. jam iņam virūva-rūvehim satthehim logassa kamma-samārambhā kajjanti, tam-jahā: appano27 se puttāṇam dhūyāṇam sunhānam nāiņam dhāīṇam rāīņam dāsāṇam dāsīṇam kamma-karāṇam kamma-karīņam aesãe, puḍho paheņãe, sa'm-asãe pāyar-asãe samnihi-samnicao kajjai iha-m-egesim māṇavāṇam bhoyaṇāe, samuṭṭhie anagare 28 ārie āriya-panne äriya-damsi 'ayam samdhi' ti addakkhu, se n'aie n'aiyāvae na samanujāṇāi. savv❜āmagandham parinnāya nirāmagandhe parivvae. adissamāņe kaya-vikkaesu se na kine, na kiṇāvae, kiṇantam na samaņujāṇae. se bhikkhu kālanne balanne māyanne kheyanne khaṇayanne vinayanne sa-sama yanne para-samayanne bhavanne, kālen 'uṭṭhāi 30 apaḍinne, duhao chitta niyai. Jain Education International pariggaham amamāyamāṇe," 29 laddhe āhāre aṇagāro māyam jāņejjā Appendix 1 vattham paḍiggaham, kambalam pāya-puñchaṇam oggaham ca kaḍâsanam:31 eesu c'eva jāņejjā se jah'eyam bhagavayā paveiyam: 'labho' tti na na majjejjā, ‘alābho' tti na soyae, bahum pi laddhum na nihe. pariggahão appāņam avasakkejjā, annahā ņam pasae pariharejjā. esa magge āriehim paveie, jah' ettha kusale nôvalippejjāsi - tti bemi. 10 For Private Personal Use Only Loga-vijao. 25.1. 2. 3. www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy