SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Loga-vijao. 236 2 3 Walther Schubring's 1910 edition of the Acarânga-Sutra (Āyār'anga-suttam) abhijuñjiyāṇam samsamciyāṇam tiviheņam jā vi se tattha mattā bhavai appā vā bahugā vā, se tattha gadhie ciṭṭhai bhoyaṇae. tao se egaya parisiṭṭham sambhūyam mahôvagaraṇam bhavai; tam pi se egayā dāyādā vibhayanti, adatta-hāro vā se avaharai, rāyāņo vā se vilumpanti ; nassai vā se, vinassai vā se; agāra-ḍāheņa vā se ḍajjhai. iti se parass' aṭṭhāe. kūrāim kammāim bāle pakuvvamāņe teņa dukkheņa mūḍhe vippariyās' uvei. muṇiņā hu eyam paveiyam: aṇohamtarā ee, no ya oham tarittae; atiramgamā ee, no ya tīram gamittae; apāramgamā ee, no ya pāram gamittae. uddeso pasagassa n'atthi; bāle puna nihe kama-samaņunne asamiyadukkhe dukkhi dukkhāṇam eva avaṭṭam anupariyaṭṭai- tti bemi. 4 1 tao se egaya... (like 740 with pariccayanti and pariccaejjā) saraṇāe vā. āyāṇijjam ca āyāya tammi ṭhāṇe na ciṭṭhai, vitaham papp' akheyanne tammi ṭhāṇammi ciṭṭhai. jāņittu dukkham patteya-sayam bhogam eva anusoyanti - iha-m-egesim māṇavāṇam- 'tiviheṇam ... (like 929, harai instead of ava°) vippariyas' uvei': Jain Education International - āsam ca chandam ca vigiñca dhire,23 tumam c'eva, tam sallam ahaṭṭu; jena siya, tena no siya. inam eva nâvabujjhanti je jaṇā moha-pāuḍā. thibhi loe pavvahie;24 te bho vayanti: "eyāim āyayaṇāim". se dukkhae mohāe marãe naragãe [naraga-]tirikkhae! sayayam mudhe dhammam nâbhijāṇai. uyahu vīre: appamão maha-mohe! 4 alam kusalassa pamāeņam santi-maranam sãpehãe, bheura-dhammam sãpehāe! 9 For Private Personal Use Only 5 10 15 20 25 30 187 www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy