SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ २१८ स्वस्त्रीमात्रेऽपि सन्तुष्टो स्वस्थितीकरणाङ्गाय स्वस्थो देहोऽनुवर्त्यः स्यात् स्वसंवेदनतः सिद्धे स्वसंवेदनप्रत्यक्षं स्वसंवेगविरागार्थं स्वाङ्गवाद्य तृणच्छेद्य' स्वागसङ्गपवित्राणि स्वङ्गुलीपर्वभिः केशैः स्वाङ्ग छिन्ने तृणेनापि स्वातिनक्षत्रणं बिन्दु स्वापान्ते वमने स्नाने स्वात्मसश्चेतनं तस्य स्वात्मसश्चेतनादेव स्वात्माधीनेऽपि माधुर्ये स्वात्मानुभूतिमात्रं स्याद् स्वामित्वेन वसत्यादि स्वामिनश्च गुरुणाश्च स्वामिनो ह्यधिको वेषः स्वामिन् तच्छ्रावकाचारं स्वामिभक्तो महोत्साहः स्वामिस्त्वं कुगुरून स्वामिन् मूलगुणानद्य स्वामिन् यथा महाविद्या स्वामिन् श्रिया समायातो स्वामिनो ये व्यतीपातान् स्वामिवञ्चकलुब्धानां स्वामिसम्भावितैश्वर्यः स्वामी समन्तभद्रो मे स्वार्थं चान्यस्य संन्यासं स्वार्थेभ्य: करणान्यत्र स्वार्थो हि ज्ञानमात्रस्य स्वाद्य स्वाद्य विशेषरम्य स्वाध्यायं तं च निष्ठाय स्वाध्यायध्यानधर्माद्याः Jain Education International सागार० श्रा० सा० व्रतो० ३८९ धर्मसं० ७. ६ ४. १२ अमित० लाटी ० ३.४७ हरिवं० ५८.१२ कुन्द० ८.३९७ कुन्द ० पुरु० शा ० कुन्द ० लाटी० कुन्द० प्रश्नो० श्रावकाचारसंग्रह " ४.५६ स्वाध्यायः पञ्चधा प्रोक्तो स्वाध्याय मत्यस्यचल ४.५७ प्रश्नो० २०.१४२ श्रा०सा० उमा० २.४० स्वानुभूतिसनाथाश्चेत् ३.२७ स्वापूर्वार्थद्वयोरेव ३.३९ स्वाभीष्टभृत्यबन्ध्वा ३. १७८ ३५२ लाटी० २.१०६ स्वाहान्तं सव्यजाताय ५.४१ स्वीकरोति कषायमानसो कुन्द० ८.३१४ स्वेच्छाहारविहारजल्पन्तया स्वायम्भुवान्मुखाज्जाताः स्वायस्यातिथये भव्यै • "3 स्वेदो भ्रान्तिः क्षमो म्लानिः स्वे स्वे राशी स्थिते सोस्थ्यं स्वे स्वे स्थाने ध्वजः श्रेष्ठो स्वोचितासनभेदानां स्वोत्तमाङ्गं प्रसिच्याथ स्वोदरं पूरयन्त्येव स्वोपधानाद्यनादृत्य पुरु०शा० लाटी० श्रा० सा० धर्मसं० यशस्ति ० १.५९ ५. १४ कुन्द • २.८१ प्रश्नो० ३.१४७ १२.५ ५.४५ " कर्मसं० ६.१२२ प्रश्नो० १८.१३ कुन्द ० ८.९६ कुन्द ० २.८० रत्नमा० ४ लाटी० ५.१३७ २. ९४ १.२५ स्वाध्यायमुत्तमं कुर्याद् स्वाध्यायं वसतौ कुर्याद् स्वाध्यायं विधिवत्कुर्याद् स्वाध्यायं संयमं चापि स्वाध्यायाज्ज्ञानवृद्धिः स्यात् स्याध्यायादि यथाशक्ति स्वाध्याये द्वादश प्रातैः स्वाध्याये संयमे सङ्घे स्वाध्यायोऽध्ययनं स्वस्मै ४.६९ ३९० हसं तुलिकयोमध्ये हतं ज्ञानं क्रियाशून्यं (ङ) हत पुष्पधनुर्वाण ६. ७ २.५३ हत्वा यस्यामिषं योऽत्र १. १२९ हत्वा लोभं दुराचारं हनुस्तम्भं रसज्ञायां हन्त तासु सुखदान For Private & Personal Use Only उमा० १९८ अमित० १३.८३ सागार० ७.५५ धर्मसं० ५.५१ सागार० ६.१३ उमा० २१८ धर्मसं० ६.२१२ सागार० अमित० यशस्ति ० धर्मसं० लाटी० ८.७८ ८.६७ २०० ६.२११ २.६० . २.५२ " महापु० ३९.१९० 33 ३९.११७ ४.१६८ पुरु० शा ० महापु० ४०.३२ अमित ० ३.५८ देशव्र० ९ श्रा० सा० ३.२३० उमा० ३७१ कुन्द ० ८.३५ कुन्द ० ८.६० महापु० ३९.१७८ सं०भाव० ४६ प्रश्नो० २०.१०७ महापु० ३९.१७९ " पूज्यपा० ५४ यशस्ति ० २३ धर्मसं ० ६.६१ प्रश्नो० १२.१४ १६.३२ कुन्द ० ३.९० अमित० १४.७० www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy