SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ (उक्त)श्रा०सा० १.२३६ प्रश्नो० ७.३१ हासापितुश्चतुर्थे संस्कृतश्लोकानुक्रमणिका २१९ हन्त बोधमपहाय अमित० १४.७२ हारेणापि विना लोके प्रश्नो० ८.३४ श्रा सा० ३२४ हारोद्योतेन तं चोर हन्ता दाता च संस्कर्ता ८३८ उमा० २६६ हाव-भावविलासाढ्य १६.६५ हन्ति खादति पणायते अमित० ५.१७ २३.५८ हन्ति स्थावरदेहिनः देशव ६ हाव-भाव विलासाढचं २३.६६ हरिततृणाङ्करचारिणि पुरुषा० १२१ धर्मोप० ४.४१ हरितपिधाननिधाने रत्नक० १२१ हासापितुश्चतुर्थे । यशस्ति० १६१ हरिताङ्करबीजाम्बु सागार. ७.८ सामातिर्थ (उकामासा० १.१२१ हरिताङ्करसच्छन्नी उमा० ४० हरितालनिभैश्चक्री कुन्द० ८.३३२ हास्यादिकामकारणं प्रश्नो० १३.१७ हरितेष्वङ्करा येषु धर्मसं० ५.१७ हास्योज्झितं च वक्तव्यं लाटी. ५.१२ हरितैरङ्करैः पुष्पैः महापु० ३८.११ हास्योपलक्षणेनैव ५.१४ हरिद्राशृङ्गवेरादिकन्दमा धर्मसं० ४.२३ हा हा क्वापि मुनीन्द्राणां श्रा०सा० १.५८१ हरिन्मणिभवे गेह श्रा सा० १.२७ हा हा दत्तो मयाऽऽहारो प्रश्नो० ७.१० हरिभोजोग्रवंशे वा वराङ्ग० १५.२३ हा हाऽन्यस्य मया दत्तं १४.६२ होपरि स्थिते नैव प्रश्नो० ९.८ हिङ्गतैलघृतादीनां पुरु०शा० ६.५६ हर्षो दृष्टे धृतिः पार्वे कुन्द० २.१०३ हित-चिकीर्षतो नात्र ५४.८५ हलैर्विदायमाणायां अमित० २.४६ हितं ब्रूयान्मितं ब्रूयाद् प्रश्नो० १३.५ हविष्पाके च धूपे च महापु० ४०.८६ हितं-मितं तथा पथ्यं धर्मोप० ४.२३ हव्यखि हुतप्रीतिः यशस्ति० ३८३ हितमदृिश्य यत्किश्चिद् प्रश्नो० १३.९ हसतींकारस्तोमः सोऽहं अमित० १५.३८ हितं स्वस्य भवेद्यत्तद् हस्तपादविहीनां च प्रश्नो० २३.८० हिताहितविमोहेन यशस्ति० २५६ हस्तपादशिरःकम्पा धर्मसं० ४.५० हित्वा निःशेषमाहारं श्रा०सा० ३.३५७ हस्तशुद्धि विधायाश्च संभा० ३४ हित्वा निःशेषमाहारं उमा० ४५८ हस्तस्कन्धो तथैवोष्ठ कुन्द० ५.९० हित्वा बोधिसमाधि धर्मसं० ७.१०० हस्तात्प्रकरवलितं उमा० १३१ हिनस्ति धर्म लभते अमित० ७.३९ हस्ताभ्यां स्वशरीरं यो प्रश्नो० १८.१२९ हिनस्ति मैत्री वितनो ७.५० हस्तिनागपुरे जातो __ १०.३ हिमवद्विजयाधस्य सं०भाव० १४४ हस्तिनानगरे चक्रे धर्मसं० १.५९ हिरण्यध्वनिना प्रोक्तं __ लाटी० ५.१०१ हस्ती जगाम दुःसह व्रतो० ५२७ हिरण्यपशुभूमीनां । यशस्ति० ३४१ हस्ते चिन्तामणिस्त यशस्ति० ७२६ हिरण्यवर्मणो नाम्ना धर्मसं० ४.१०४ हस्ते चिन्तामणिर्यस्य उक्तं श्रा०सा० १.२३३ हिरण्यवृष्टि धनदे प्राक् महापु० ३८.२१८ हस्ते स्वर्गसुखान्यत __यशस्ति० ४६८ हिरण्यसुवर्णयोर्वास्तु हरिवं. ५८.७२ हस्त्यश्वरथपादात पुरु०शा० ३.७ हिरण्यसूचितोत्कृष्ट महापु० ३८.२२४ हस्त्यश्वरथसद्दासी प्रश्नो० १०.१५३ हिंसको हिंसकोऽहिंस्यः प्रश्नो० २१.१६१ हारस्फारप्रभाभारैः श्रा०सा० १.४६१ हिंसनताऽनभीषण अमित० ६.५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy