SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ । ४.१७२ स्ववीयं प्रकटीकृत्य संस्कृतश्लोकासुक्रमणिका २१७ स्वयम्भूः शङ्करो बुद्धः पुरु० शा० ३.३० स्वल्पं भोगादिकं योऽपि प्रश्न० १७.१४५ स्वयमेव विगलितं . पुरुषा० ७० स्वल्पवित्तोऽपि यो दत्ते अमित० मपापनाला । (उक्त) श्रॉ. सा. ३.५३ स्वल्पापि सर्वाणि निषेव्यमाणा " ७.४८ स्वयमेव श्रियोऽन्वेष्य अमित० ११.१८ स्वल्पायुविकलो रोगो १२.९८ स्वयोन्यसं स्वतारांशे कुन्द० ८.५६ स्ववधू लक्ष्मणः प्राह धर्मसं० ३.२८ स्वर्ग-मोक्षफलो धर्मः गुणभू० १.५ स्ववाग्गुप्तिमनोगुप्ती हरिवं० ५८.४ स्वर्गश्री रूपगति तं च विमला प्रश्नो० १७.७६ स्ववासदेशक्षेमाय कुन्द० ८.५ स्वर्गादिबिम्बनिष्पत्ती कुन्द० ११.५५ स्वविमानद्धिदानेन महापु० ३८.२०० स्वर्गादिसुखमुत्कृष्ट धर्मोप० ४.१९६ प्रश्नो० १०.६९ स्वर्गादिसुखसम्प्राप्ते । , २४.६९ स्वर्गापवर्गसंगीतविधायिनं यशस्ति० ५२४ स्वस्थः पद्मासनासीनः कुन्द० ११.५२ स्वर्गापवर्गस्य सुखस्य भव्यध० १.२१ स्वस्थानस्थेषु दोषेषु कुन्द० ३.२७ स्वर्गापवर्गामलसौख्य अमित० १.३० स्वसृसंश्रितसम्बन्धि कुन्द० ८.३२१ स्वर्गे च प्रथमे श्वभ्रे भव्यध० ३.२२९ स्वस्वकर्मरताः सर्वे धर्मसं० ६.२२६ स्वर्णचन्दनपाषाणः पूज्य० ७४ स्वस्य निन्दां प्रकुर्वन्ति प्रश्नो० ८.२३ स्वर्णदासगृहक्षेत्र हरिवं० ५८.२८ स्वस्य पुण्यार्थमन्यस्य गुणभू० ३.३८ स्वर्णरत्नादिकाश्चापि धर्मोप० ४.२०३ श्रा०सा० ३.३२१ स्वर्मोक्षककरं यशःशुभप्रद प्रश्नो० १५.५५ स्वस्य वित्तस्य यो भागः । उमा० ४३७ स्वयंम्मृतत्रसानि स्युः पुरु० शा० ४.२८ स्वस्य व्याघुटनाथं स प्रश्नो . ८५० अमित० २.३५ स्वयमेवातति व्यक्तवतो श्रा० सा० ३.३२२ स्वस्य हानि परस्यद्धि उमा० ४३८ स्वस्य हितमभिलषन्तो श्रा०सा० ३.४० स्वयमेवात्मनात्मानं हरिवं० ५८.१५ स्वस्वस्य यस्तु षड्भागान् स्वयं योऽभ्येति भिक्षार्थ पुरु० शा० ४.१७० स्वयूथ्यान् प्रति सद्भाव रत्नक० १७ स्वस्यान्यस्य चकाचा श्रा०सा० १.३०३ स्वयंवरे कृतो येन प्रश्नो० १६.६७ स्वस्यान्यस्यापि पुण्याय कुन्द० १.९ स्वयं विद्यार्थसामर्थ्यः पुरु०शा० ३.१०२ स्वस्यैव हि स रोषोऽयं यशस्ति० १६३ स्वयं शुद्धस्य मार्गस्य रत्नक १५ स्वस्वादु परिसन्त्यकं प्रश्नो० १७.१११ स्वयं समुपविष्टोऽद्यात् सागार० ७.४० स्वस्वाम्यमैहिकं महापु० ३९.१७७ स्वयं हास्यवता भूत्वा लाटी० ५.१३ स्वस्वापतेयमुचितं , ३९.१८५ स्वयं हि त्रसजीवानां प्रश्नो० १२.६४ स्वां स्वां वृत्ति समुत्क्रम्य धर्मसं० ६.२५६ स्वराक्षरपदार्थादिशुद्धं , १८.४० श्रा.सा. ३.२८० स्वशक्त्या क्रियते यत्र स्वराज्यमधिराज्येऽभि महापु० ३८.२३२ उमा० ४३३ स्वरामयातिसन्तोषं प्रश्नो० १५.४ स्वशब्देन परेषां यः प्रश्नो० १८.१४६ स्वरूपं रचना शुद्धि यशस्ति० ८१८ स्वशरीरसंस्काराख्यो लाटी. ५.७० स्वरूपां होनसत्त्वानां प्रश्नो० १५.२४ स्वसृमातृसुताप्रख्या वराङ्ग. १५.९ स्वलक्षणमनिर्देश्य महापु० ३९.१७१ स्वसृमातृहितृसदृशीः अमित ६.६४ स्वल्पं द्रव्यं पुनस्तेषां प्रश्नो० १३.६४ स्वस्त्रियं रममाणोऽपि धर्मसं. २८ For Private & Personal Use Only नाना , ३.३२८ स्वस्यान्यस्य च कायोऽयं यशस्ति० १६६ Jain Education International www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy