SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ब्रह्माद्वैतवाद का खण्डन 1 तृतीय भाग न्यथा' 2 तत्सामानाधिकरण्यायोगात् सुवर्णं सुवर्णमिति यथा सह्यविन्ध्यवद्वा' तदेवं । ' यत्प्रतिभाससमानाधिकरणं तत् प्रतिभासात्कथंचिदर्थान्तरं यथा प्रतिभासस्वरूपं प्रतिभाससमानाधिकरणं च सुखनीलादि सर्वमिति साध्यविपरीतसाधनाद्धेतोर्नाद्वैतसिद्धिः । १.६ आम्नायवाक्यं द्वैतमेव साधयति नाद्वैतम् ] सर्वं खल्विदं ब्रह्म ेत्याद्याम्नायादपि द्वैतसिद्धिरेव स्यात्, "सर्वस्य प्रसिद्धस्याप्रसिद्धेन ब्रह्मत्वेन विधानात् सर्वथा प्रसिद्धस्य विधानायोगादप्रसिद्धवत् । क्वचिदात्मव्यक्तौ " प्रसिद्धस्यैकात्म्यरूपस्य ब्रह्मत्वस्य 12 सर्वात्मस्वनात्माभिमतेषु च "विधानाद्वैत प्रपञ्चा रोपव्यवच्छेसभी सुखादि अन्तरंग और नीलादि बहिरंग वस्तुयें हैं । इस प्रकार से आपका यह हेतु अद्वैत रूप साध्य से विपरीत द्वैत को ही सिद्ध करता है अतः अद्वैत की सिद्धि नहीं हुई । [ आम्नायवाक्य - आगमवाक्य द्वैत को ही सिद्ध करते हैं, अद्वैत को नहीं ] देखो "सर्वं वै खल्विदं ब्रह्म" इत्यादि आम्नायवाक्य से भी द्वैत की ही सिद्धि होती है क्योंकि चेतनाचेतनात्मकरूप से प्रसिद्ध सभी पदार्थ अप्रसिद्धरूप इस "ब्रह्म" शब्द से कहे गये हैं अर्थात् चेतन अचेतन सभी पदार्थ प्रसिद्ध हैं और आपका ब्रह्म सर्वथा अप्रसिद्ध है फिर भी आप सभी पदार्थ को ब्रह्मरूप कह रहे हैं किन्तु यह बात असंभव ही है । यदि इन समस्त चेतनाचेतनात्मक पदार्थों में ब्रह्मरूपता सर्वथा प्रसिद्ध होती तो उनमें आगम से इसके विधान करने की आवश्यकता ही क्या थी ? जिस प्रकार से अप्रसिद्ध का विधान नहीं होता है उसी प्रकार से सर्वथारूप से प्रसिद्ध का भी विधान नहीं होता है । अद्वैतवादी - समस्त चेतन पदार्थों में और अनात्मारूप से अभिमत समस्त अचेतन पदार्थों में किसी एक आत्मा -- व्यक्ति में प्रसिद्ध जो एकात्मरूप ब्रह्म है उसका विधान करते हैं क्योंकि उन 1 1 वस्तुन: सांशत्वप्रसंगादतोयुक्तमेव सौगतप्रतिबंदीविधानं सौगतं प्रतिभेदसिद्धेः । स्याद्वादिनं प्रत्युदाहरणमसिद्धमित्यभिप्रायः । दि० प्र० । 2 कथञ्चिद्भेदाभावे प्रतिभासतत्स्वरूपयोः समानाधिकरणत्वं न घटते । दि० प्र० । 3 सुवर्णस्य सर्वथाऽभेदे सामानाधिकरण्यं न भवेद्यथा । ब्या० प्र० । 4 सर्वथाऽभेदः । दि० प्र० । 5 सर्वथा भेदः । दि० प्र० । 6 सर्व सुखनीलादिपक्षः प्रतिभासात्कथञ्चिदर्थान्तरं भवतीति साध्यो धर्मः प्रतिभाससमानाधिकरणत्वात् यत्प्रतिभाससमानाधिकरणं तत् प्रतिभासात्कथञ्चिदर्थान्तरं यथा प्रतिभासस्वरूपम् । प्रतिभाससमानाधिकरणञ्चेदं तस्मात्प्रतिभासात्कथञ्चिदर्थान्तरम् इति जनानुमानम् । दि० प्र० । 7 साध्यविपरीत साधनाद्वै तसिद्धिः । इति पा० । दि० प्र० । 8 द्वैत । व्या० प्र० । 9 आगमात् । दि० प्र० । 10 सुखनीलादेः । सर्वमित्युक्ते घटपटादिकं प्रसिद्धं ब्रह्माप्रसिद्धमिति प्रसिद्धासिद्धत्वात् द्वैतसिद्धिः । दि० प्र० । 11 स्याद्वादी वदति क्वचिदेकस्मिन् जीवे एकात्मरूपं ब्रह्मत्वं प्रसिद्ध वर्तते । तस्य चेतनेषु सर्वेषु अचेतनेषु च कथनात् । कथमद्वैत सिद्धिरपितु न भवति । दि० प्र० । 12 सर्वात्मस्वऽनात्ममतेषु । इति पा० । दि० प्र० । 13 अत्राह द्वैतवादी ब्रह्मब्रह्मागमयोर्भेदो नास्ति तर्हि ब्रह्मागमप्रतिपादनं किमर्थम् । द्वैतप्रपञ्चे संशयादिव्यवच्छेदार्थम् । अत्राह स्याद्वादी । एवं तर्हि एको द्वैतप्रपञ्चारोपो व्यवच्छेद्यः । अन्यो ब्रह्मागमो व्यवच्छेदकः । तदप्यव्यवच्छेद्यव्यवच्छेदकयोः सद्भावात् । अद्वैतसिद्धिः कथमपितु न कथमपि । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy