SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ४८८ अष्टसहस्री [ द० प० कारिका ६६ भ्यामर्थक्रियाव्याप्तिरसिद्धति' चेन्न, प्रकारान्तरेणार्थक्रियायाः संभवाभावात् । एकस्यैकामेवार्थक्रियां संपादयतो न क्रमो नापि यौगपद्यं, तस्यानेककार्यविषयत्वादिति चेन्न, तादशस्य वस्तुनोसंभवात् । सर्वस्य बाह्यामर्थक्रियां कुर्वतो.न्तरङ्गस्वज्ञानलक्षणार्थक्रियाकारण स्यावश्यभावित्वादन्यथा योगिनो सर्वज्ञत्वप्रसङ्गात् पदार्थस्यानेकक्षणस्थायिनः क्रमेणाक्रमेण 'वानेककार्यकारित्वसिद्धेरे कक्षणस्थायिनोनभ्युपगमात्' तथा प्रतीत्यभावाच्च । क्रमयोगपद्ययोः परिणामित्वेन व्याप्तिरसिद्धति चेन्न, अपरिणामिनः क्षणिकस्येव नित्यस्यापि क्रमयोगपद्यविरोधात् । ततः कस्यचित्यपरिणामित्वाभावे क्रमयोगपद्याभावादर्थक्रियापायात् सत्त्वानुपपत्तेर्वस्तुत्वसंभावनाभाव एवेति निश्चितम् । समाधान-ऐसा भी नहीं कहना। प्रकारान्तर से तो अर्थक्रिया संभव ही नहीं है। अर्थात् क्रम और युगपत् को छोड़कर तीसरी प्रकार से असम्भव है। शंका-एक ही अर्थक्रिया को करते हुये एक वस्तु में क्रम भी नहीं है और योगपद्य भी नहीं है क्योंकि वे क्रम और युगपत् अनेक कार्य को विषय करते हैं। जैन-ऐसा नहीं कहना । क्योंकि एक ही अर्थक्रिया को करने वाली वैसी वस्तु ही असंभव है। सभी वस्तुयें बाह्य रूप अर्थक्रिया को करती हुई अंतरंग में स्वज्ञान लक्षण अर्थक्रिया को भी अवश्य ही करती हैं इसलिये अंतरङ्ग और बहिरङ्ग लक्षण से अर्थक्रिया के दो भेद हो गये हैं । अन्यथा यदि अन्तरङ्ग स्वज्ञान लक्षण अर्थक्रिया को न मानों तब तो योगिजन असर्वज्ञ हा जावेंगे। अनेक क्षण स्थायी सभी पदार्थ क्रम अथवा अक्रम से अनेक कार्य को करने वाले सिद्ध हैं । एक क्षण स्थायो 1 आह पर एकस्येश्वरस्यान्यस्य वस्तुनो वा केवलामेवार्थक्रियां कुर्वतः क्रमो नास्त्यक्रमो नास्ति किन्तु तस्य कस्यानेकानि कार्याणि विषयाः गोचराः सन्तीति चेत् । स्या० इति न कस्माद्यस्यैकस्य वस्तुनः क्र क्रिमाभावेऽनेकानि कार्याणि विषया भवन्ति ताद ग वस्त्वपि लोके नास्ति यतः सर्वं यत् किञ्चिद्वस्तु बाह्यार्थक्रियां करोति तत्करणे अन्तरंगात्मज्ञानलक्षणार्थक्रियाकरणं ध्रुवं घटते यतोन्यथा न घटते चेत्तदायोगिन ईश्वरादे: सर्वस्यासर्वज्ञत्वं प्रसजति । दि० प्र० । 2 एकक्षणस्थायी पदार्थो लोके नास्तीत्यंगीकारात् स्याद् शादिनां तथा दर्शनाभावात्-पुनराह पर: परिणामित्वेन क्रमाक्रमयोातिन घटत इति चेत्स्यान्नकस्मात्सौगतस्याभ्युपगतस्य सर्वथा क्षणिकस्य सांख्याभ्युपगतसर्वथानित्यस्यापिक्रमाक्रमौविरुद्धयेते यतः । दि० प्र०। 3 पदार्थस्य । ब्या० प्र०। 4 परिणामित्वादीनां चतुर्णा व्याप्यव्यापकभाव सिद्धो यतः । ब्या० प्र०। 5 यत एवं ततः कस्यचिन्द्वस्तुनः परिणामित्वाभावक्रमयोगपद्ये न भवतः क्रमयोगपद्याभावेऽर्थक्रिया न संभवत्यर्थक्रियाभावे सत्त्वं न सत्त्वाभावे वस्तुत्वाभाव इति स्याद्वादिभिनिश्चितं तत्रेश्वरस्य वस्तुनश्चकस्वभावव्यवस्थापने क.लादिभेदभिन्नानां शरीरजगदिन्द्रियादीनामयमीश्वरः कर्ता किल एतत्महदाश्चर्य कस्मात्प्रारब्धतत्कार्यसुखदुःखादिवैचित्र्यादित्यनुमानेन बाधनात् । एतेनैकस्वभावस्य नानाकार्य करणनिराकरणद्वारेण ईश्वरस्य वाञ्छापि निषिद्धा कस्मात्स पि नित्य कस्वभावाच्चेत्तदा तस्याः सकाशात्कार्यवैचित्र्यं नोत्पद्यते तस्या वस्तुत्वं न घटते कस्मादीश्वरतदिच्छया नित्यै कस्वभावाभ्यां कृत्वा भेदाभावात् । दि०प्र० । 6 वस्तुनः । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy