SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ जीव के अस्तित्त्व की सिद्धि ] तृतीय भाग [ ४३१ तीति वासनाभेदोभ्युपगम्यते, तथानुपप्लवदशायां सन्तानान्तरज्ञानस्य वासनाया दृढतमत्वात्सत्यताभिमानोन्यत्र तददाढर्यादसत्यताव्यवहार इति वासनाभेदो गम्यतां' , नतु संतानान्तरम् । तदनभ्युपगमे स्वसंतानक्षणक्षयादिसिद्धिः कथमभ्युपगम्यते ? ततः सुदूपमपि गत्वा किंचिद्वेदनं स्वेष्टतत्त्वावलम्बनमेषितव्यम् । तदेव वेद्यवेदकाकारं बहिरर्थवेदनस्य स्वरूपव्यतिरिक्तालम्बनत्वं साधयति । __ततो बहिरर्थस्य सिद्धेः सिद्धः वक्त्रादित्रयं, तस्य च बोधादित्रयम् । इति न जीवशब्दस्य सबाह्यार्थत्वसाधने संज्ञात्वस्य साधनस्यासिद्धतानकान्तिकता वा, दृष्टान्तस्य वा साधनधर्मादिवैधुर्य, यतो न जीव सिद्धिः स्यात् । तत्सिद्धौ च तस्यार्थ परिच्छिद्य प्रवर्तमानस्य संतानान्तर नहीं क्योंकि उस वासना भेद के स्वीकार न करने से स्वसंतान के क्षण क्षयादि की सिद्धि कैसे कर सकेंगे ? इसलिये कहीं न कहीं बहुत दूर जाकर भी अपने इष्ट तत्त्व का अवलम्बन लेने वाला कोई न कोई अनुमान ज्ञान स्वीकार करना ही चाहिये । वह ज्ञान ही वेद्य वेदकाकार रूप है अतः वह अपने स्वरूप से भिन्न पदार्थ का अवलम्बन लेने वाला बाह्य पदार्थ के ज्ञान को सिद्ध कर दी देता है। इस प्रकार से बाह्य पदार्थ के सिद्ध हो जाने से वक्ता, श्रोता एवं प्रमाता ये तीनों ही सिद्ध हो जाते हैं और उनके बोध, वाक्य और प्रमा भी सिद्ध हो जाते हैं। इस तरह जीव शब्द को बाह्यार्थ सहित सिद्ध करने पर “संज्ञात्वात्" हेतु असिद्ध अथवा अनैकांतिक नहीं है, अथवा 'हेतुशब्दवत्' यह दृष्टांत भी साधन धर्मादि से रहित नहीं है कि जिससे जीव की सिद्धि होती ही है। उस जीव की सिद्धि हो जाने पर जीव के अर्थ को जानकर प्रवृत्ति करते हुये पुरुष के संवाद एवं विसंवाद की सिद्धि है ही। अब सप्तभंगी दिखाते हैं। 1 अत्राह स्याद्वादी बहिरर्थे परसन्तानसाधने च सौगतर्वासनाभेदोङ्गीक्रियतामस्माकं प्रयोजनं नास्ति परन्तु पर सन्तानं वासनाभेदान्न निश्चयं तस्य परसन्तानस्याङ्गीकारे स्वसन्तानस्य क्षणक्षयादिसिद्धिः कथमङ्गीक्रियते सौगत: यत एवं तत: बहतरविकल्पात् कृत्वापि किञ्चिदिन्द्रियप्रत्यक्षं स्वसंवेदनप्रत्यक्षमनुमानज्ञानं स्वग्राह्यार्थग्राहक निश्चेतव्यम् -- यस्मादेवं तस्मात ग्राह्यग्राहकाकारत्वादिति साधनं बहिरर्थज्ञानस्य बहिरर्थविषयग्राहकं साधयति =यत एवं ततो बहिरर्थः सिद्धयति वक्तृश्रोतृप्रमातृणां त्रयं सिद्धं तस्य त्रयस्य च बोधवाक्यप्रमाणत्रयञ्च सिद्धम् । दि० प्र० । 2 स्वप्नाद्युपप्लवदशायाम् । ब्या० प्र० । 3 वेद्यवेदकाकाररूपं साधनम् ।ब्या०प्र० । 4 बाह्यार्थालम्बनम् । ब्या०प्र० । 5 जीवशब्दःपक्षः सबाह्यार्थो भवतीति साध्यो धर्मः संज्ञात्वादित्येतस्य साधनस्यासिद्धता न व्यभिचारिता च न तथा हेतुशब्दवदिति दृष्टान्तस्य साधनसाध्यं धर्माभ्यां शून्यत्वं न सम्पूर्णत्वमेव =कुतो जीवसिद्धिर्न स्यादपितु स्यात् = अस्य जीवस्य सिद्धो सत्यां तस्य जीवस्यार्थमभिधेयत्वं निश्चित्य प्रवर्त्तमानस्य ज्ञानस्य संवादसिद्धिः सत्यत्वं सिद्धयत्येवार्थ विनिश्चित्य प्रवर्तमानस्य ज्ञानस्य विसंवादो सत्यत्वं सिद्धयत्येव । दि० प्र० । 6 बोधवाक्यप्रमाः पृथगिति वाक्यस्य सथितत्वेन संज्ञाया: सिद्धत्वात् । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy