SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३५४ ] अष्टसहस्री [ १०प० कारिका ७६ गमविषये सन्मात्रात्मनि परमात्मन्येव प्रमाणत्वव्यवहरणात् । 'अबाधिताश्चैते शास्त्रोपदेशाः 'सर्वं खल्विदं ब्रह्म' इत्यादयः, प्रत्यक्षानुमानयोस्तदविषयत्वेन तद्बाधकत्वायोगात्' इति, तेषां विरुद्धार्थमतान्यपि शास्त्रोपदेशेभ्यः सिध्यन्तु, विशेषाभावात् । सम्यगुपदेशेभ्यस्तत्त्वसिद्धिरिति' चेतहि युक्तिरपि तत्त्वसिद्धिनिबन्धनं, तत एव तेषां सम्यक्त्वनिर्णयात्, अदुष्टकारणजन्यत्वबाधवजितत्वाभ्यां तदुपगमात् । न चैते युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसङ्गात्, परब्रह्मण एवापौरुषेयादागमात्सिद्धिर्न पुनः 'कर्मकाण्डस्येश्वरादिप्रवादस्य चेति "सर्व वैखल्विदं ब्रह्म" इत्यादि शास्त्र के उपदेश बाधा रहित हैं । प्रत्यक्ष और अनुमान उस आगम को विषय न करने से उस आगम को बाधित नहीं कर सकते हैं। जैन-इस प्रकार से तो आपके यहाँ विरुद्ध अर्थ को कहने वाले सिद्धांत भी आगम के उपदेश से सिद्ध हो जावेंगे क्योंकि आपके और उन विरुद्ध मतावलंबियों के आगम में कोई अन्तर नहीं है अर्थात अपने-अपने आगम को सभी प्रमाण मानते हैं। ब्रह्माद्वैतवादी-सम्यक्-समोचीन उपदेश से ही तत्त्व की सिद्धि होती है। जैन-तब तो युक्ति भी तत्त्व की सिद्धि में कारण हो गई क्योंकि युक्ति से ही उन आगमों में समीचीनता का निर्णय किया जाता है । कारण कि अदुष्टकारण से जन्म होने से और बाधाओं से रहित होने से ही उनमें समीचीनता मानी गई है। ये आगम के उपदेश युक्ति से निरपेक्ष नहीं हैं अन्यथा परस्पर विरुद्ध अर्थरूप तत्त्वों की सिद्धि का भी प्रसंग आ जावेगा। अर्थात् “उपदेशा: सम्यक् संति अदुष्टकारण जन्यत्वात् बाधवजित्वाच्च" उपदेश सच्चे हैं क्योंकि निर्दोष कारणों से उत्पन्न हुए हैं और बाधारहित हैं । ये आगम इस प्रकार के अनुमान से निरपेक्ष माने जावेंगे तब तो परस्पर विरुद्ध आगम वाक्य भी प्रमाणिक मानने पड़ेंगे। । सर्वं खल्विदं ब्रह्म कमेव परं ब्रह्म त्यादय एते शास्त्रोपदेशा वेदवाक्यान्यवाधिताः प्रमाणोपपन्ना इति । दि० प्र०। 2 अपरेण प्रत्यक्षानुमानाभ्यां शास्त्रोपदेशा बाधिता इत्युक्ते अहेतुवाद्याह अहो प्रत्यक्षानुमाने द्वे ब्रह्मस्वरूपागोचरत्वेन कृत्वा तेषां ब्रह्मस्वरूपप्रतिपादकशास्त्रोपदेशानां बाधक इति न घटते यत: इति स्या० आह । तेषामेववादिनां अग्निष्टोमेन यजेत इत्यादि कर्मकाण्डः सर्ववित्सलोकविदित्यादीश्वरप्रवादवाक्यान्यपि शास्त्रोपदेशेभ्यः सकाशात्सिद्धानि भवन्तु । कस्मादुभयत्रापौरुषेयप्रतिपादितत्वेन विशेषासंभवात् । दि० प्र० । 3 शास्त्राणाम् । ब्या० प्र० । 4 अत्राह हेतुवादी हे युक्तिवादिन ब्रह्मप्रतिपादका उपदेशाः सत्यभूता न तु विरुद्धार्थमतोपदेशकाः अत: सम्यगूपदेशेभ्यस्तत्त्वसिद्धिर्जायते नेतरेभ्यः इति चेत् । स्था० वदति तदा युक्तिविचाररूपापि तत्त्वसिद्धिकारणं भवतू कुतः । ततो युक्त सकाशादेव तेषामुपदेशानां सत्यत्वनिश्चयघटनात्-तथावेदान्तवादिभिरदुष्टकारणजन्यत्वबाधावजितत्वपरीक्षाभ्यां कृत्वा युक्तिप्रमाणस्य प्रामाण्यमभ्युपगम्यते यतः । पुनराह स्याद्वादी एते शास्त्रोपदेशायुक्तिरहिता न । युक्तिनिरपेक्षा भवन्ति चेत्तदा परस्परविरुद्धस्वरूपं तत्त्वं सिद्धयति = कस्मात् । अपौरूषेयाद्वेदवाक्यात्परमब्रह्मण एव सिद्धिः स्यात्'अग्निष्टोमेन यजेत स्वर्गकाम' इत्यादि कर्मकाण्ड: विश्वतश्चक्षुर्विश्वत:पादित्यादीश्वरस्तुतिप्रवादस्यापोरूषेयाद्वेदवाक्यासिद्धिर्न स्यात् । इति निश्चायकप्रमाणासंभवात् । दि० प्र०। 5 कथनस्य । ब्या० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy