SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३२० ] अष्टसहस्री [ च० प० कारिका ७१-७२ नाशक्यविवेचनत्वादन्यत्प्रतिभाति । ततो न साध्यसाधनशून्यमुदाहरणमपि। रूपादिद्रव्यं वेत्यप्युदाहरणमुपपन्नं, प्रतीतिसिद्धत्वात्, रूपादिद्रव्ययोः समवाय स्याशक्यविवेचनत्वस्यैवाव्यतिरिक्तत्वस्य साधनस्य सद्भावादैक्यस्य चैकवस्तुत्वस्य साध्यस्य निर्णीतेः। धर्मिग्राहकप्रमाणेन बाधनात्कालात्यया पदिष्टो हेतुरित्यपि न सत्यं, 'तेन धर्मिणोः 'कथंचिद्भिन्नयोरेव ग्रहणात्, सर्वथा भिन्नयोर्द्रव्यपर्यायत्वासंभवात् सह्यविन्ध्यवत् । ननु द्रव्यपर्याययोभिन्नयोः कथमभेदो विरोधादिप्रसङ्गादिति चेन्न, तथोपलम्भान्मेचकज्ञानवत् सामान्यविशेषवद्वा । न हि देश से अभेद होना ही अयुत् सिद्धत्व है ऐसा तो आप कह नहीं सकते अन्यथा से पवन और आतप में भी अयुत् सिद्धत्व हो जायेगा। काल से भी अभेद नहीं है अन्यथा उसी प्रकार से पवन और आतप अयुत सिद्ध मानने पड़ेंगे। यदि आप स्वभाव से अभेद कहो तो भी सर्वथा कहना युक्त नहीं है; क्योंकि परस्पर विरोध है। हाँ. यदि कथंचित कहो तब तो उसी कथंचित अभेद का नाम ही तो अशक्य विवेचन है और -कथंचित स्वभाव से अभेद ही अविष्वग्भाव-अपथक भाव रूप समवाय है, इस प्रकार हम जैनियों के मत की ही सिद्धि हो जाती है। अन्यथा-कथंचित्पने का अभाव होने से वह समवाय घटित ही नहीं हो सकता है। योग-पृथक् रूप से आश्रय-आश्रयी भाव का न होना और पृथक् रूप से अगतिमान् ही अयुत् सिद्धत्व है। जैन-यह आपका कथन भी अशक्य विवेचन से कुछ अन्य प्रतिभासित नहीं होता है, अर्थात् यह आपका अयुत सिद्धत्व, अशक्य विवेचन रूप ही है। इसलिए हमारा उदाहरण भी साध्य साधन शून्य नहीं है। अथवा "रूपादि द्रव्य" यह उदाहरण भी व्यवस्थित ही है; क्योंकि प्रतीति 1 द्रव्यपर्यायो एक वस्तु प्रतिभासभेदेप्यव्यतिरिक्तत्वात् । यत्प्रतिभासभेदेप्य व्यतिरिक्तं तदेकं यथा वेद्यवेदकज्ञानं रूपादिद्रव्यं वा तथा च द्रव्यपर्यायो न व्यतिरिच्यते । ब्या० प्र० । 2 कथञ्चितादात्म्यलक्षणस्य । दि० प्र० । 3 अत्राह सौगत: यौगो वा है स्याद्वादिन् ! द्रव्यमनूगताकारेणैव भाति पर्यायः व्यावृत्त्याकारेणैव भातीति पृथक् ग्राहकप्रमाणेन बाधितो हेतुः कालात्ययापदिष्ट इति । स्याहाद्याह । इत्यपि न । कुतस्तेनाशक्यविवेचनत्वादिति हेतुना द्रव्यपर्यायौ कथञ्चिदिन्नौ एव गां ते यतः । दि० प्र० । 4 मिग्राहकप्रमाणेन । दि० प्र०। 5 भेदाभेदप्रकारेण । दि० प्र० । 6 द्रव्यपर्याययोः । दि० प्र०। 7 स्याद्वादी वदति विवादापन्नौ पक्षः द्रव्यपर्यायो न भवत: सर्वथा भिन्नत्वात् यो सर्वथा भिन्नी तो न द्रव्यपर्यायौ यथा सप्तवन्ध्यो सर्वथा चेमौ तस्मान्न द्रव्यपर्यायौ । दि० प्र०। 8 अत्राह भेदवादी योग: सर्वथाभिन्नयोर्द्रव्यपर्याययोरभेदः कथमप्यभेदो भवति चेत्तदा विरोधादयोष्टी दोषाः प्रसज्यन्ते इति चेन्न कुतः तथोपलम्भात द्रव्यपर्याययोरभेदः प्रत्यक्षप्रमाणेन दृश्यते । यतः तथा चित्रज्ञानज्ञानयोः कथञ्चिदभेदः । चासामान्यविशेषयोर्यथा कथञ्चिदभेदो दृश्यते तत्र द्रव्यपर्याययोः कथञ्चिदभेदोपगमे विरोधादयो दोषा न संभवन्ति कुतः ते दोषाः अबाधितप्रमाणेन निषिद्धा यत:=आह परः तथा प्रतीतिरसत्या इत्युक्त स्या० आह । द्रव्यपर्याययोः तथा प्रतीतिरसत्या न कूत: सर्वदा कथञ्चिदभेदमन्तरेणान्यथा प्रतीतेरसंभवात । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy