SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २६२ ] अष्टसहस्री उत्थानिका - क्योंकि उनके यहां सामान्य समवाययोः । सर्वथानभि' संबन्धः ताभ्यामर्थो न संबद्धस्तानि त्रीणि 'खपुष्पवत् ॥ ६६ ॥ [ सामान्यसमवायपदार्थास्त्रयोऽपि न सिद्धयंति वैशेषिकमते । ] समनुषज्यते इति शेषः तथा हि । सामान्यसमवाययोः परस्परतः संबन्धासंभवात् ताभ्यामर्थोपि न संबद्धः । कुतस्तयोरनभिसंबन्ध इति चेत् संयोगस्य समवायस्य' चान [ च० प० कारिका ६६ सदा संबंध रहित । आपस में सामान्य और समवाय इन दोनों से द्रव्यगुणादिक पदार्थ इसीलिये सामान्य तथा समवाय अर्थ ये नहि हैं संबंधित ॥ तीनों ही । गगनकुसुमवत् "असत" अवस्तू हो जावे परमत में ही ॥ ६६ ॥ कारिकार्थ - सामान्य और समवाय का सर्वथा - संयोगादि प्रकार से संबंध नहीं है। क्योंकि संयोग दो द्रव्यों में ही होता है और इन दोनों के द्वारा अर्थ-पदार्थ संबंधित नहीं होता है । अतः सामान्य-समवाय और पदार्थ ये तीनों ही खपुष्प के समान असत् हो जायेंगे ॥ ६६ ॥ Jain Education International [ सामान्य, समवाय और पदार्थ वैशेषिक मत में ये तीनों ही सिद्ध नहीं होते हैं । ] 'समनुषज्यंते' इस कारिका में इस क्रिया का अध्याहार करना चाहिये । तथाहि सामान्य और समवाय परस्पर में संबंध का अभाव है । अतः उन दोनों के द्वारा पदार्थ भी संबंधित नहीं है । शंका- उन सामान्य और समवाय में संबंध क्यों नहीं है ? 1 सर्वथा नहि इति पा० । दि० प्र० । 2समनुषज्यन्त इति सम्बनीयम् । दि० प्र० । 3 अर्थसमवायसामान्यानि पक्षः सर्वथा न सन्तीति साध्यो धर्मः परस्परमसंबद्धत्वात् येषां परस्परमसंबद्धत्वं तेषां नास्तित्वमेव यथा खपुष्पखरशृङ्गकूर्म रोमाणि परस्परमसंबद्धानि चामूनि तस्मान्न सन्तीति कारिकानुमानम् । दि० प्र० । 4 वै० वदति है स्याद्वादिन् तयोः सामान्यसमवाययोः कुतो नाभिसंबन्ध इति चेत् स्याद्वाद्याह संयोगसंबन्धः समवायसंबन्धश्चनाभ्युपगम्येते । तर्हि सामान्यमर्थेषु द्रव्यादिषु समर्वतीति समवायि इति विशेषणा विशेष्यभावोपि न संभवति = संभवति चेत्तदानवस्था प्रसजति = तथा एकस्मिन्नर्थे समवायसंबन्धस्यावकाशो नास्ति यतः । कस्मात्समवायपदार्थस्य कस्मिंश्चिदेकार्थे समवाय संबंधाभावात् संयोगसंबन्धसमवाय संबन्धविशेषणविशेष्यसंबन्धान् विनाऽन्यसंबन्धाऽघटनात् । एवं तयोः सर्वथाऽनभिसंबन्ध: सिद्ध एव = यत एवं ततोन्योन्यं संबन्धरहिताभ्यां सामान्यसमवायाभ्यां द्रव्यगुणकर्म लक्षणोर्थः संबद्ध इति वक्तुं न शक्यते । तत्रार्थे सत्तासमवायः यतः कुतः स्यान्न कुतोपि । दि० प्र० 5 द्रव्यादीनां पञ्चानामपि समवायित्वमनेकत्वं चेति वचनात् । ब्या० प्र० । For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy