SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २६० 1 अष्टसहस्री [ चं० १० कारिका ६५ विरुद्धधर्माध्यासात्तद्भेदै सत्तासमवायभेदोपि तत एव । 'ततो विश्वरूपा सत्तास्तु असत्तावत् । तथा समवायोपि । न चैवमेकत्वविरोधः सत्तायाः संभावनीयो, विशेषतोनेकत्वेपि 'सामान्यापणादेकत्वाविरोधात्, सद्विशेषेष्वेव सत्सामान्यप्रतीतेरसद्विशेषेष्व'सत्सामान्य - प्रतीतिवत् । समवायविशेषु' समवायसामान्यप्रतीतिश्च न विरुद्धा, संयोगविशेषु तत्सामान्यप्रतीतिवत् । इति सर्व सामान्यविशेषात्मक सिद्धम् । न च सामान्यस्य विशेषस्य चैकशः सामान्यविशेषात्मकत्वेऽनवस्था"नमन्यथा सर्व सामान्यविशेषात्कमिति प्रतिज्ञा हीयते, तयोरन्योन्यात्मकत्वसिद्धेर्द्रव्यापणया परस्परतो भेदाच्च पर्यायार्थार्पणया सापेक्षत्वमात्रस्य तयो भावार्थ--वैशेषिक अभाव को चार प्रकार का मानते हैं एवं भाव को अर्थात् सत्ता को एक ही मानते हैं किन्तु आचार्य कहते हैं कि आप जैसे अभाव के चार भेद स्वीकार कर रहे हैं वैसे ही प्रत्येक वस्तु के अस्तित्व की अपेक्षा से सत्ता के भी अनेकों भेद मान लीजिये, तथा समवाय को भी एक न मानकर अनेकों मानिये। स्याद्वादियों के यहां तो सत्ता के मूल में दो भेद हैं-महासत्ता, अवातरसत्ता । महासत्ता तो सम्पूर्ण वस्तुओं के अस्तित्व को सामान्य रूप से ग्रहण करती है और अवातरसत्ता के प्रत्येक वस्तु के अस्तित्व को पृथक्-पृथक् ग्रहण करते हैं जैसे घट का अस्तित्व अलग है, पट का अस्तित्व अलग है । फिर यदि वैशेषिक कहे कि सत्ता को एक मानना गलत है सो भी ठीक नहीं है क्योंकि महासता से सभा वस्तुयें सत् रूप ही हैं। इस दृष्टि से सभी वस्तुयें एकरूप भी हैं। 1 सत्ता समवाययोर्भेदो यतः । ब्या० प्र०। 2 नाना । ब्या० प्र०। 3 वै० वदति । तहि सत्तायानेकत्वे सत्येकत्वं विरुद्धयत इत्युक्ते स्याद्वाद्याह । हे वै० एवं सत्ताया एकत्वविरोधः त्वया न च संकल्पनीयः । कुतः सत्तायाः विशेषा. भावात। अनेकत्वे सत्यपि द्रव्यार्थनयात् सत्ताया एकत्वविरोधाभावात =भावविशेषेष्वेव भावसामान्य सामान्यं प्रतीयतो यथाभावविशेषेष्वभावसामान्यप्रतीति =एवं समवायविशेषेषु समवायसामान्यप्रतीतिश्च न विरुद्धात् । यथा संयोगविषेष संयोगसामान्यप्रतीति:= इति सर्व वस्तु सामान्य विशेषात्मकं सिद्धमित्यकलंकदेवानां वचनं ज्ञेयम् । दि० प्र० । 4 द्रव्यात् । दि० प्र० 1 5 विवक्षितेः । ब्या०प्र० । 6 अभावविशेषेषु प्रागभावादिषु । दि० प्र० । 7 अभावविशेषेषु प्रागभावादिषु । व्या० प्र.। 8 अभावसामान्यम् । ब्या० प्र० । 9 अभावसामान्यम् । दि० प्र० । 10 आशङ्कयाह । व्या० प्र० । 11 अत्राह वै० हे स्याद्वादिन् एवं सति सामान्यं सामान्यविशेषात्मकं विशेषश्व सामान्यविशेषात्मको जातः । एवमुत्तरोत्तरविकल्पकरणे तवानवस्थादोषः प्रसजति इत्युक्ते, स्याद्वाद्याह एवं न च । अन्यथानवस्था भवति चेत तदा सर्व सामान्यविशेषात्मकमित्याचार्याणां प्रतिज्ञा हीयते द्रव्यनयात् सामान्यविशेषयोरन्योन्यमेकत्वं सिद्धयति पर्यायार्थयात् तयोः परस्परं भेदश्च सिद्धयति यतः कुतः सामान्यविशेषयोः सापेक्षत्वमात्रघटनात्पुनराह स्याद्वादी हे वै० स्वविशेषात् पृथक्कृतं सामान्यं विशेषान्तरं भवति चेत्तदानवस्था तथा वस्तुसामान्यान्नि:काशतो विशेषः सामान्यान्तरं भवति चेत्तदानवस्थाऽन्यथा न । कोर्थः स्वविशेषात्पथकृतं सामान्यं सामान्य अवस्वसामान्यान्निःकाशितो विशेषो विशेष एव यदा तदानवस्था न । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy