SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ भेद एकांतवाद का खण्डन ] तृतीय भाग [ २८१ समवायेन कार्यकारणा'दीनां परस्परं प्रतिबन्धात् कुतः स्वातन्त्र्यं यतो देशकालादिभेदेन वृत्तिरिति चेत्, स तहि समवायिषु 'समवायान्तरेण वर्तते स्वतो वा ? समवायस्य समवायान्तरेण वृत्तावनवस्थाप्रसङ्गात्, स्वतो वृत्ती द्रध्यादेस्तथोपपत्तेः समवायवैयर्थ्यात् कार्यकारणादीनां कुतः प्रतिबन्धः ? यदि पुनरनाश्रितत्वात् प्रतिबन्धान्त रानपेक्ष इष्यते तदाप्यसंबद्धः समवायः कथं द्रव्यादिभिः सह वर्तेत, यतः पृथसिद्धिर्न स्यात् ? तस्मादयुक्तः संबन्धो न युक्तः समवायिभिः । न ह्यप्रतिबद्ध एव समवायिभिः10 समवायः संबन्धो ___ जैन-यदि ऐसा कहो तब तो, आपसे पूछते हैं कि वह समवाय समवायियों में समवयान्तर से रहता है या स्वतः ? यदि पहला पक्ष लेवें कि समवाय स्वसमवायी-तन्तु पटादिकों में भिन्न समवाय से रहता है तब तो अनवस्था दोष आ जाता है। यदि दूसरा पक्ष लेवें कि समवाय स्वसमवामी में स्वतः रहता है तब तो द्रव्यादि स्वयं उस प्रकार के हैं। अत: समवाय के व्यर्थ हो जाने से कार्य कारणादिकों का सम्बन्ध कैसे सिद्ध होगा? अर्थात् जैसे समवाय समवायी में स्वतः रहता है वैसे ही समवायी भी परस्पर में स्वतः रहने लगेंगे । अतः समवाय सम्बन्ध व्यर्थ हो जायेगा पुनः कार्य कारण सम्बन्ध कैसे हो सकेगा? भावार्थ-कार्य कारणादिकों में जब यौग ने भेद माना तब जैनाचार्यों ने अनेक दूषण पूर्व कारिका । में उद्धत कर दिये तब वैशेषिक कहता है कि अवयवादिकों में आश्रय भाव है तथा अवयवी आदि में आश्रयी भाव है तथा ये सब पदार्थ परस्पर में समवाय संबंध से बंधे ये हैं इत्यादि । प्रकार जैनाचार्य कहते हैं कि-समवायियों को परस्पर में जोड़ने वाला वह समवाय समवायियों को आश्रय-आश्रयि भाव में रखकर उनके भेद को दूर करने वाला समवाय अपने इन समवायियों में दूसरे समवाय से जुड़ता है या स्वत: ? यदि प्रथम पक्ष लेवें तो अन्य समवाय की वृत्ति भी अपने समवाय 1 वैशेषिको वदति । हे स्याद्वादिन् यदुक्तं त्वया संबन्धः समवायिभिः सह असम्बद्ध इति युक्तं कथमित्युक्त आह । कार्यकारणगुणगुणिसामान्यानां विशेषाणां समवायाख्यसंबन्धे सति परस्परसंबन्धोस्ति । तस्मात्तेषां स्वाधीनत्वं कुतः न कुतोपि स्वातंत्र्याभावे देशकालाभ्यां भेदेन वृत्तिः कुतः न कुतोपीति चेत् । दि० प्रः। 2 भिन्नभिन्नत्वमित्यभिप्रायः । दि० प्र०। 3 स्वातन्त्र्यात् । ब्या० प्र०। 4 कार्यकारणादिषु । ब्या० प्र०। 5 स्था० आह तहि सः समवायः समवायिष समवायान्तरेण कृत्वा वर्तते स्वयमेव वेति प्रश्नः । समवायान्तरेण वर्तते चेत्तदा समवायोन्यसमवायान्तरमपेक्ष्यते । सोप्यन्यमन्योप्यन्यमेवमनवस्थादोषः प्रसजति । दि० प्र० । 6 द्रव्यत्वादेरपि स्वतो वृत्त्युपपत्तेः । ब्या० प्र०। 7 सम्बन्धः । दि० प्र०। 8 स्याद्वादी वदति हे वैशेषिक ! यदि पुनः समवायः कार्यकारणादिष्वनाश्रितत्वात् सबन्धान्तरं न अभिलषति इत्यपि प्रतिपाद्यते त्वया। तदा समवायो द्रव्यादिभिः सह सम्बद्धः असम्बद्धो वेति प्रश्नः । सम्बद्धश्चेदनाश्रितत्वं कुतः असंबद्धश्चेत्तदा द्रव्यादिभिः सह कथं वर्तेत द्रव्यादेः सकाशात् समवायस्थ भिन्नसिद्धिः कुतो न स्यात् । अपितु स्यादेव =ततः समवायिभिः सह अपरिणतः सन् समवाय संबन्ध: प्रमाणोपपन्नो न भवतीत्यर्थः । दि० प्र०। 9 कार्यकारणगुणद्रव्यादिभिः । ब्या०प्र०। 10 पूनराह स्याद्वादी। हे वैशेषिक समवायसंबंधः स्व. संबंधिभिरप्रतिबद्ध एव युक्तिमान्नहि भवति चेत्तदा कालाकाशादिभिरपि सह समवायस्य संबन्धत्वमायाति । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy