SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ भेद एकांतवाद का खण्डन ] तृतीय भाग [ २७६ वयवदेशत्वा' समानदेशत्वाभावो न दोष इति चेत्र, परमाणुध्द्यणुकयोभिन्नदेशत्वाभावात्समानदेशत्वमपि न भवेदिति 'दोषोद्भावनात् । घ्यणुकस्य परमाणुदेशत्वात्परमाणोरनंश स्याप्या श्रयान्तरस्थत्वात्तयोर समानदेशतैवेति चेन्न, तथा लौकिकदेशापेक्षया समानदेशत्वोपगमस्य प्रसङ्गात् । स च मूर्तयोर्न भवेदिति सूक्तमेव दूषणम् । कथमेवमनेकान्तवादिनामेकाकाशप्रदेशेऽसंख्ये यादिपरमाणूनामवस्थानं न विरुध्यते इति चेत्, तथावगाहनविशेषा देकत्वपरिणामादिति बमहे । नह्येक मूर्तिमद्रव्यमेकत्र देशेवतिष्ठमानं विरुद्ध नाम, अतिप्रसङ्गात् । संयोग योग-द्वयणुक परमाणु देश रूप है, और परमाणु अनंश होकर भी आकाश रूप भिन्न आश्रय में स्थित है । इसलिये उन परमाणु और द्वयणुक में समान देशता है ही नहीं। जैन-ऐसा कहना ठीक नहीं है। इस प्रकार से लौकिक देश की अपेक्षा से समान देशता स्वीकार करने का प्रसंग आ जायेगा और वह समान देशता, मूर्तिक कार्यकारण में नहीं हो सकती है। इसलिये कार्यकारण में यह उक्त दूषण देना ठीक ही है। अर्थात् यद्यपि परमाणु और द्वयणुक में शास्त्रीय देश भेद नहीं है फिर भी जैसे आपने लौकिक देश भेद स्वीकार कर लिया है वैसे ही कार्य कारण में समान देशता भी स्वीकार कर लीजिये। और वैसा स्वीकार कर लेने पर तो वह समान देशता मूर्तिक दो चीजों में नहीं हो सकती है । अत: उपर्युक्त दूषण सुघटित ही है। योग-इस प्रकार से तो आप अनेकांतवादियों के यहाँ आकाश के एक प्रदेश में संख्यात, असंख्यात परमाणुओं का रहना विरुद्ध कैसे नहीं होगा ? अर्थात् जैनियों के यहां एक आकाश प्रदेश में मूर्तिक असंख्यात परमाणु रूप स्कंध भी रह जाता है । ऐसा माना है उसमें विरोध क्यों नहीं आयेगा। 1 तहि समानदेशतानेत्याह । दि० प्र० । 2 ईप । ब्या० प्र० । भवद्भिरापादितः । दि० प्र० । 3 आरोपणात् । दि० प्र०। 4 अनेन परमाणोः स्वावयवदेशत्वाभावः सूचितः । दि० प्र०। 5 द्वयणके परमाण्वोः। दि० प्र० । 6 कार्यकारणयोः । दि० प्र०। 7 लौकिकसमानदेशः । दि० प्र०। 8 एवं चेद्वातातपयोः कथमेकदेशत्वमित्याशङ्कायां तथावगाहविशेषादेकत्वपरिणामादिति वक्ष्यमाणमेवोत्तरमत्रापि दृष्टव्यंनन प्रथममेवेतदुत्तरं वक्तव्यमेतावान् प्रायसः कुत इति न मन्तव्यं शास्त्रीयदेशभेदस्य द्वयणकपरमाणुष्वभावोपदर्शनेन निराकरणार्थत्वात्तथा च शास्त्रीयदेशभेदस्याभ्युपगमात् लौकिकदेशभेदो माभूदित्येतन्निरस्तं भवति । दि० प्र० । 9 असंख्यातादि । ब्या० प्र०। 10 परमाणूनाम् । व्या० प्र० । 11 अत्राह वैशेषिकः हे स्याद्वादिन् एवं सति भवतां स्याद्वादिनामेकस्मिनाकाशप्रदेशेऽसंख्येयादिपरमाणनां स्थानदायित्वलक्षणतथावगाहनातिशयोस्ति यतः । तथात्वपरमाणू नामेकवाभवन् लक्षणपरिणामसामर्थ्यादितिहेतोः परमाणूनामेकत्रावस्थानं वयं ब्रूमः =पुनराह स्या० एक केवलं मूत्तियुक्तद्रव्यमेकस्मिन् क्षेत्रे स्थितिं कुर्वन्मतविरुद्ध न भवति विरुद्धं स्याच्चेत् तदातिप्रसङ्गो जायते । कोर्थः लोके एकः पुरुषः एक स्तम्भः एक फल मिति व्यपदेशेपि लुप्यते =पुनरपि स्याद्वाद्याह हे वैशेषिक ! त्वदभिप्रायेण संबन्धमात्रेण स्थितानां परस्परमेकत्वपरिणामनिरुत्सकानां परमाणनामेकत्राकाशप्रदेशे स्थिति नं घटते । कुतः आकाशस्यावगाहनविशेषाभावादेवं सति भवन्मतापेक्षया परमाणनामनेकाकाशप्रदेशत्वं सिद्धयति =इति हेतोरस्माकं स्याद्वादिनां न किञ्चिद्विरुद्धम् - वैशेषिक आह हे स्याद्वादिन तवमतं एवं स्यात् किम् । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy