SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ भेद एकांतवाद का खण्डन ] तृतीय भाग [ २७७ नन्वात्माकाशयोरत्यन्तभेदेपि देशकालाभ्यां भेदाभावान्न ततः कार्यकारणादीनां तभेदः सिद्धयति, यतो युतसिद्धवद्वृत्तिः स्यादिति चेन्न, तयोरपि सद्दव्यत्वादिना भेदाभावादत्यन्तभेदासिद्धरभिन्नदेशकालत्वाविरोधात् । परस्यापि' सर्व मूर्तिमद्रव्येषु युगपत्संयोगवृत्तेरभ्युपगमात् तयोरत्यन्तभेदानिष्टर्देशकालाभ्याम' भेदाविरोधे' तथैवावयवावयव्यादेस्ताभ्यामभेदोस्त्वविरुद्धः । स च कथंचिदभेदसाधनः स्यात् । न चासा विष्यते, अपसिद्धान्तप्रसङ्गात् । तस्मादङ्गाङ्गयादे' रत्यन्तभेदात् तद्देशकालविशेषेणापि वृत्तिः प्रसज्येत घट __ जैन-ऐसा नहीं कहना। क्योंकि उन आत्मा और आकाश में भी सत् द्रव्यत्व आदि से भेद का अभाव है अत: अत्यन्त-सर्वथा भेद नहीं है एवं अभिन्न देश, काल का विरोध नहीं है। आप वैशेषिक के यहाँ भी तो सभी मूर्तिमान द्रव्यों में युगपत् संयोग वृत्ति स्वीकार की गई है। अतः आत्मा और आकाश में अत्यन्त भेद मानना आपके यहाँ भी अनिष्ट है। क्योंकि देशकाल से अभेद स्वीकार करने पर उसी प्रकार से अवयव और अवयवो आदिकों में देश, काल से अभेद अविरुद्ध ही है। वह कथंचित् अभेद को सिद्ध करने वाला है एवं इस प्रकार से कथंचित् अभेद को तो आप यौग स्वीकार भी नहीं करते हैं । अन्यथा अपसिद्धान्त का प्रसंग आ जायेगा । अर्थात् स्याद्वाद का प्रसंग आ जायेगा। अवयव-अवयवी में आप अभेद नहीं मानते हैं, अतएव अंग-अंगी आदि में भी अत्यन्त भेद होने से देश काल से विशेष होने पर भी भेदवृत्ति का प्रसंग आ जायेगा । जैसे-घट और वृक्ष में भेद पाया जाता है । रूप, रस, गंध, स्पर्श से अनैकांतिक हैं, ऐसा भी कहना अयुक्त है, क्योंकि वर्णादि से भिन्नपना हमने एकांत से स्वीकार ही नहीं किया है। जिस प्रकार से वर्ण, रस, गंध स्पर्श अपने आश्रयभूत बिजौर आम आदि से अत्यन्त रूप से भिन्न इष्ट नहीं है और न भिन्न रूप ही देखे गये हैं। उसी प्रकार से परस्पर में भी अत्यन्त रूप से 1 योगस्यापि सकल मूर्त्तद्रव्येषु समं संयोगवृत्तेरङ्गीकारात्तयोरात्माकाशयोरत्यन्तभेदाघटनात् । देशकालाभ्यामभेदाविरोधे सत्यात्माकाशयोः = तथैव ताभ्यां देशकालाभ्यांसकाशात् अवयवावयव्यादीनामभेदो न विरुद्धयते । वैशेषिकोपि सर्वमूर्तिमद्रव्येष्वाकाशस्य युगपत्तिमभ्युपगच्छति । दि० प्र०। 2 यथा कार्यकारणयोर्देशकालाभेदः । दि० प्र० । 3 स चाविरुद्धाभेदः कथञ्चिदभेदस्य साधको भवेत् = तादात्म्यस्य । दि०प्र०। 4 किञ्चासौ न्यायबलात्सिद्धः कथमिचदभेदो भवद्भिवैशेषिक भ्युपगम्यते चेत्तदावयवाद्यवयव्यादीनां सर्वथाभेदप्रतिपादकस्य त्वत्सिद्धांतस्यापसिद्धांतस्वमायाति । 5 वैशेषिकस्य तद्भवेत् तत्किमित्युक्त आह अग्निधूमाद्योः कार्यकारणयोः सर्वथाभेदाभ्युपगमात् वैशेषिकस्य कारण कार्ययोः पक्षो देशकालाभ्यामपि भेदवृत्तिर्घटतेऽत्यन्तभेदात् हेतुः । यथायुतसिद्धयोः घटवृक्षयोः । दि० प्र० । 6 तत्स्यादग्न्यादरत्यन्तभेदात् । इति पा० । दि० प्र०। 7 कारण, कार्य । ब्या०प्र० । 8 कारणकार्यादयो देशकालादिभेदेन भिन्ना अत्यन्तभिन्नत्वात् । ब्या० प्र० । 9 अत्राह वै० हे स्यावादिन् कार्यकारणगुणगुणिसामान्यतद्वतां पक्षो देशकालाभ्यां भेदवृत्तिर्भवतीति साध्यो धर्मेऽत्यन्तभेदादिति हेतोः एकस्मिन् बीजपूरादो वर्तमानः वर्णगन्धरसरूपः व्यभिचारित्वमस्ति । कोर्थः फले गुणिनि वर्तमानानां गुणानां वर्णादीनां देशकालाभ्यां भेदलक्षणावृत्तिर्दृश्यते न स्यात् हे वैशेषिक इत्ययुक्तं कुतस्तत्तेषां वर्णादीनां स्वाश्रयात् फलात्सर्वथा भिन्नत्वस्यास्माभिरनङ्गीकारात् = यथा वर्णादीनां स्वाश्रयात् सर्वथा भेदः प्रत्यक्षेण न दृष्टः नानुमानागमाभ्यां सिद्धस्तथा तेषामन्योन्यमपि भेदो नास्ति । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy