SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ भेद एकांतवाद का खण्डन तृतीय भाग [ २७५ [ वैशेषिकोपि जनस्य कथंचित्तादात्म्ये दोषारोपणं कर्तुं न शक्नोति । ] एतेन वैशेषिकोपि न कथंचित्तादात्म्ये वृत्तिविकल्पादिदूषणमापादयितुमीशः, सामान्यविशेषवत्तत्र तदनवकाशात् । न 'ह्यपरसामान्यं व्यावृत्तिबुद्धिहेतुत्वाद्विशेषा ख्यामपि लभमानमपह्नोतुं शक्यं, तस्य सामान्यकरूपत्वेऽपरविशेषाभावप्रसङ्गात्, तदपरविशेषरूपत्वेऽपरसामान्याभावापत्तेः, तदुभयरूपत्वे सामान्यविशेषरूपयोः कथंचित्तादात्म्य स्यैवाभ्युपगमनीयत्वात्, तदेकार्थसम वायस्य कथंचिदेकद्रव्य तादात्म्यादुपरस्यासंभवात्, 'सामान्यस्यैवानुवृत्तव्यावृत्तप्रत्ययहेतुत्वेन सामान्यविशेषोभयाकारस्येष्टत्वाच्च । न तयोराकारयोरन्यत्रैकार्थे समवायः परस्परं [ वैशेषिक भी हमारे कथंचित् तादात्म्य में दोषारोपण नहीं कर सकते हैं। ] इसी कथन से वैषेषिक भी कथंचित् तादात्म्य पक्ष में वृत्ति के विकल्पादि दूषणों का अपादान करने में समर्थ नहीं है। क्योंकि सामान्य विशेष के समान कथंचित् तादात्म्य में उन दोषों को अवकाश नहीं है। तथैव व्यावृत्ति बुद्धि के प्रति हेतु होने से विशेष, सामान्य नाम को प्राप्त करता हुआ अपर सामान्य भी विशेष नाम का भी अपहृत करने में समर्थ नहीं है। अन्यथा उसको सामान्य एक रूप मानने पर अपर विशेष के अभाव का प्रसंग आ जायेगा। अर्थात् द्रव्यादिक अपर हैं क्योंकि अल्प विषय वाले हैं उस व्यावृत्ति में भी हेतु हैं अतः विशेष इस नाम को भी प्राप्त करते हैं इस प्रकार से उन लोगों ने स्वयं ही माना है जैसे घट में घटत्व और उसकी व्यावृत्ति पटत्व है जो कि अपर सामान्य है। उस अपर सामान्य को अपर विशेष रूप मान लेने पर अपर सामान्य की आपत्ति आती है। अपर सामान्य को उभय रूप-सामान्य विशेष रूप स्वीकार करने पर तो सामान्य विशेष रूप में 1 अत्राह वैशेषिकः हे स्याद्वादिन् ! एकस्मिन् वस्तुनि सामान्यविशेषौ लोके मूलतो न स्तः । अत्यन्तभेदात् । इत्युक्ते स्याद्वाद्याह । हे वैशेषिक तव मतेऽभ्युपगतमपरसामान्यं व्यावृतिज्ञानहेतुत्वादपरसामान्यमपरविशेषसंज्ञां वक्ष्यमाणयुक्तिबलात् प्राप्नुवत् सदपलपितुमाच्छादितुं भवता म शक्यम् । कस्मात्तस्य तवाभ्युपगतस्यापरसामान्यस्य सामान्यकरूपत्वे सत्यपरसामान्य इति विशेषणपदस्याभावः संभवति यतः । तथा तस्यापरइति विशेषणरूपत्वे सति सामान्य इति पदस्याभाव: प्रसजति । तदपरसामान्योभयरूपत्वे सति सामान्यविशेषरूपमेकत्रार्थे कथञ्चित्तादात्म्यं भवताभ्युपगन्तव्यं यतः । दि० प्र०। 2 अन्यस्मात्सकाशात् । ब्या०प्र० । 3 संज्ञाम् । ब्या० प्र०। 4 ननु समवायस्य । ब्या० प्र० । 5 गोपिण्डः । ब्या० प्र०। 6 स्याद्वाद्याह । सामान्यविशेषयोः कथञ्चित्तादात्म्यं भवताभ्युपगन्तव्यं कस्मात्तयोरेकार्थे समवायः स चैकार्थे कथञ्चित्तादात्म्यादपरो नास्ति यतः कोर्थः कथञ्चित्तादात्म्यमेवसमवायः=अनुगतव्यावृत्तज्ञान मित्तत्वेन तयाभ्यपगतं सामान्यमेवोभयकार मिष्टं यतः । दि० प्र०। 7 सामान्यविशेषयोर्मध्य एकस्यकत्रार्थे समवायसंबन्धो वक्तुं युक्तो न तथा वस्त्वाधाररहितयोः तयोः परस्परं समवाय इति च वक्तुं युज्यते न । =अवयवावयविगणगणिष मखानामेकत्रसामान्यविशेषयोरिव कचित्तादात्म्यमेव वत्तिः सा च प्रारब्धदोषोपहता कतः स्यान्न कुतोपि । दि०प्र० ।8न तयोरन्यवैकार्थे । इति पा० । दि०प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy