SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्री [ तृ० प० कारिका ४४ [ भिन्नेष्वभिन्न इति व्यवहारः संवृतिः स एव संतानः इति कथने सति जैनाचार्यास्तत्संतानलक्षणं निराकुर्वन्ति । । अपि तु संवत्याऽन्येष्वनन्यव्यवहारात्, अनन्य इति शब्दविकल्पलक्षणत्वादेकत्वमुपचरितमिति । 'अन्येष्वनन्यशब्दोयं संवृतिः सौगतैरभिधीयते संतानः । सोपि कथं मृषा न स्यात् ? । अस्तु व्यलीकोयं व्यवहारस्तथेष्टत्वादिति चेत्तहि व्यलोकव्यवहारेपि विशेषानुपपत्तेः संबन्धनियमाभावस्तदवस्थः, सकलसंतानिनां साङ्कर्यस्यापरिहृतत्वात्, उपचरितेनैकसंतानेन केषांचिदेव स्वेष्टसंतानिनां व्याप्तेनियमयितुमशक्तेः । यदि तु मुख्यार्थ एव संतानः में भी दोष दिखा दिये गये हैं। क्योंकि संतानी से संतान को भिन्न मानने पर नित्य और अनित्य रूप विकल्पों के नहीं बनने से संतान की व्यवस्था नहीं हो सकती है । तब क्या व्यवस्था है ऐसा प्रश्न होने पर बौद्ध कहता है। [ पृथक् को अपृथक् कहना यह संवृति है उसी का नाम संतान है ऐसा कहने पर आवार्य उस संतान का निराकरण करते हैं । । जैन-संवृति से अन्य-भिन्न-भिन्न क्षणों में अनन्य-अभिन्न शब्द का व्यवहार होता है। क्योंकि 'अनन्य' यह विशेषण शब्द विकल्प लक्षण वाला है इसलिये "अनन्य है" इस एकत्व को उपचार से ही हम सौगतों ने माना है अन्य क्षणों में 'अनन्य' शब्द को कहना यह संवृति है 'यही संतान है' ऐसा आप बौद्धों ने कहा है । पुनः वह संतान भी मृषा क्यों नहीं होगी ! क्योंकि संवृति बौद्ध-यह व्यवहार असत्य हो जावे कोई बाधा नहीं है क्योंकि उस प्रकार से हमें इष्ट ही है। जैन-तब तो असत्य व्यवहार में भी कोई अन्तर नहीं होने से पूर्वोत्तर क्षणों में कार्य-कारणभाव के संबंध का नियम नहीं होता है यह दोष ज्यों का त्यों बना रह गया। 1 इति स्यान्मत तहि । दि० प्र०। 2 अपितु अन्येषु भिन्नेषु सुखदुःखादिपर्यायेषु कल्पनया सन्तानस्य अनन्यव्यवहारो घटते =अनन्येति शब्दभेदात्रत्वर्थभेदात् = अनन्येति एकत्वमुपचारेण घटते= अन्येषु भिन्नेषु अयं अनन्यशब्दःसंवत्तिः सौगतः सा सन्तान: अभिधीयते स्याद्वाद्याह सोपि सन्तानः असत्यः कथं न भवेत् । दि० प्र० । 3 सौगत अह अयं सन्तानो व्यलीकीभवतु । कस्मात् व्यवहारस्य व्यलीकप्रधानत्वादिति चेत् । तदा व्यलीकव्यवहारेपि विशेषो नोपपद्यते एवं सति कर्मफलसम्बन्धादिनियमस्याभावः = तदवस्थः पूर्वोक्तः तपावस्थः कस्माद्देवदत्तादि यज्ञदत्तादिसुखादिपर्यायाणां संकरस्त्वस्य परित्यक्तुमशक्यत्वात् । तथा उपचरितेन सन्तानेन कृत्वा केषाञ्चिद् देवदत्ते वर्तमानानां सुखादिपर्यायाणांसम्बन्धस्य नियमयितुमशक्तेः कोर्थः देवदत्ते वर्तमानः सुखादिपर्यायः देवदत्ते एव प्रवर्तत इति नियमः कर्त न शक्यते यज्ञदत्तेऽपि प्रवर्तते । दि० प्र०। 4 स्वपरसन्ताने । ब्या० प्र० । 5 सम्बन्ध स्य । दि० प्र०। 6हे सोगत यदि मुख्यार्थ एव सन्तानो भवेत्तहि संवृत्तिः सन्तानो न स्यात् अत्राह सौगतः हे स्यावादिन् संवृत्तिरेव उपचारात् सन्तान इति चेन्न कस्मात्सन्तानस्य मुख्य प्रयोजनत्वं विरुद्धयते यतः = पुनः कस्मात् मुख्यप्रयोजनलक्षणोयं सन्तानप्रत्यभिज्ञानादिकं मुख्य कार्य करोति यतः परमार्थाद्विना व्यवहारो न घटते = उपचारः कः यथाकोपप्रज्वलनादयं अत्राग्निरिति । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy