SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ३६८ ] अष्टसहस्री [ कारिका ६ [ सुखं सुखस्य ज्ञानमपि कथंचित् पृथक्-पृथक् एव ] ___ स्वरूपमात्रपरिच्छेदनव्यापृते सुखादिज्ञाने बहिरर्थपरिच्छेदकत्वाभावात्पक्षाव्यापको हेतुरिति चेन्न, तस्यापि स्वतो 'बहिभूतसुखादिपरिच्छेदकत्वाबहिरर्थपरिच्छेदकत्वसिद्धेः कुम्भादिवेदनस्यापि सर्वथा 'स्वबहिर्भूतार्थपरिच्छेदकत्वानुपपत्तेः सदाद्यात्मना कुम्भादेः संवेदनादभेदप्रतीतेः', 1 अन्यथा तदसत्त्वप्रसङ्गात् । कथञ्चित्स्वबहिर्भूतत्वं 1'तु सुखादिसंवेदनात्सुखादेरपि प्रतीयत एव, सुखादितत्संवेदनयोः कारणादिभेदाभेदव्यवस्थिते:14 । तर्हि घटादिज्ञानवत् सुखादिज्ञानस्यापि स्वबहिर्भूतार्थपरिच्छेदकत्वात्ततोन्यस्य अग्नित्व हेतु में व्यभिचार रूप अतिप्रसंग आता है मतलब बालक को भी अग्निरूप जलाने का कार्य करना चाहिये। [ सुख और सुख का ज्ञान भी कथंचित् पृथक्-पृथक् ही है इस पर विचार ] शंका -स्वरूप मात्र के ज्ञान में व्यापार करने वाले सुखादि ज्ञान में बाह्य अर्थ को जानने का अभाव है अतः आपका हेतु पक्ष में अव्यापक है। समाधान नहीं। वे सुखादि ज्ञान भी अपने से बहिर्भत सुखादिक के परिच्छेदक (जानने वाले) हैं अतः वे बाह्य पदार्थ के परिच्छेदक हैं यह बात सिद्ध है अर्थात् यदि कोई कहे कि जिस प्रकार कुंभादि ज्ञान बाह्य पदार्थों का परिच्छेदक है। उस प्रकार सुखादि ज्ञान बाह्य पदार्थों का परिच्छेदक नहीं है । यह भी ठीक नहीं है कुंभादि ज्ञान भी सर्वथा अपने से बहिर्भूत पदार्थों के परिच्छेदक नहीं हैं। सत् (अस्तित्व) आदि के स्वरूप के साथ कुंभादि पदार्थ का संवेदन (ज्ञान) से अभेद प्रतीत होता है। अर्थात् जैसे कुंभादि पदार्थ सत् रूप हैं वैसे ही ज्ञान भी सत् रूप है अतः सत् की अपेक्षा पदार्थ से ज्ञान 1 ईप् । (ब्या० प्र०) 2 योग आह । हे स्याद्वादिन् । बहिरर्थपरिच्छेदकत्वान्यथानुपपत्तेरिति हेतुस्तव पक्षाव्यापकः कुतः। यतः सुखादिज्ञानं स्वरूपं जानाति न तु बहिरर्थं इति चेन्न तस्यापि सुखादिज्ञानस्यापि स्वतः ज्ञानस्वरूपात् बहिरंगभूत सुखदुःखादिपरिज्ञानाद्वहिरर्थपरिच्छेदकत्वं सिद्धयति-दि. प्र.। 3 सुखादिज्ञानस्यापि स्वस्माद् ज्ञानाबहिर्भूतं सुखादि तस्य संवेदकत्वमिति बहिरर्थपरिच्छेदकत्वं सिद्धम् । 4 सकाशात् । (ब्या० प्र०) 5 पृथग्भूत । (व्या० प्र०) 6 यथा कुम्भादिवेदनं बहिरर्थपरिच्छेदकं न तथा सुखादिसंवेदनमित्याशंकायामाह जैनः कुम्भादीति । 7 स्वस्मात् । (ब्या० प्र०) 8 घट: सन् ज्ञानं सदिति सदात्मना। 9 कुम्भादिर्यथा सन तथा ज्ञानमपि सत् । अतो न संवेदनाज्ज्ञानं सर्वथा भिन्नम् । 10 ज्ञानाद् घटादिपदार्थस्य सत्त्वप्रमेयत्ववस्तुत्वस्वरूपेण भेदो नास्ति। अन्यथा भेदो भवति चेत्तदा तत्तयोः ज्ञानघटयोः असत्त्वमायाति–दि. प्र.। 11 तस्य कुम्भादेः। 12 'तु' नास्ति । दि. प्र.। 13 सद्वेद्योदयो हि सुखकारणं ज्ञानस्य तु ज्ञानावरणापगमादि इति कारणभेदः । 14 आदिशब्देन स्वरूपभेदः । तथा चोक्तं-सूखमाल्हादनाकारं विज्ञानं मेयबोधनं । शक्तिः क्रियानुमेया स्याद्यनः कांतासमागमे ।। इति । सूखादेः कारणं वेदनीयकर्मोदयः तत्संवेदनस्य कारणं ज्ञानावरणक्षयोपशमादेः। अतः सुखादिज्ञानयोः कारणभेदाद दोऽस्ति सत्तादिस्वरूपेणाभेदः । एवं सति कथंचिद् भेदाभेदात्मकं जातं स्याद्वादिनां । दि. प्र.। 15 स्वस्य विज्ञानस्यासम्भवात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001548
Book TitleAshtsahastri Part 1
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1889
Total Pages528
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy