SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३८७ श्रीनगरजनोंके लिये शान्ति हो । श्रीब्रह्मलोके लिये शान्ति हो । ॥ १७ ॥ मूल [ ६ आहुति - त्रयम् ] ॐ स्वाहा ॐ स्वाहा ॐ श्रीपार्श्वनाथाय ॥ १८ ॥ शब्दार्थ स्पष्ट है । अर्थ-सङ्कलना ॐ स्वाहा, ॐ स्वाहा, मूल [ ७ विधि-पाठ ] एषा शान्तिः प्रतिष्ठा - यात्रा - स्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा कुङ्कुम-चन्दन- कर्पूरागुरु- धूप - वास - कुसुमाञ्जलि - समेतः स्नात्र - चतुष्किकायां श्रीसङ्घसमेतः शुचिशुचि - वपुः पुष्प - वस्त्र - चन्दनाभरणालङ्कृतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्घोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति । ॥ १९ ॥ शब्दार्थ एषा - यह । शान्तिः शान्तिपाठ । ॐ श्रीपार्श्वनाथाय स्वाहा ।। १८ ।। Jain Education International प्रतिष्ठा - यात्रा - स्नात्राद्यवसा नेषु प्रतिष्ठा, यात्रा स्नात्र आदि उत्सव के अन्तमें । और शान्ति-कलशं - शान्ति कलश | गृहीत्वा - - धारण करके । कुङ्कुम - चन्दन - कपूरागुरुधूप - वास- कुसुमाञ्जलिसमेतः - केसर, चन्दन, ' For Private & Personal Use Only www.jainelibrary.org
SR No.001521
Book TitlePanchpratikramansutra tatha Navsmaran
Original Sutra AuthorN/A
AuthorJain Sahitya Vikas Mandal Vileparle Mumbai
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages642
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Worship, religion, & Paryushan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy