SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [२२] माया विभूरि-२थित (यू. २१.) [ -स्नान-] મજન–પીઠ(સ્નાન-પીઠ)ની પરનાલથી પડતી ધારાવડ મહી–પૃષ્ઠને ભેદનારું જિનનું સલિલ(જળ), તમારા ઘન અષ્ટ-કર્મ-ગ્રંથિના દઢ બંધનને ભેદ. ૨૫ [गाथा] पावं समप्फुसउ वो, सुर-कय-बालाभिसेअ-सलिलं व । सलिलं जिणिद-संगम-पवित्त-सम्बोसहि-सणाहं ।। [२६॥ [पं. ] व्याख्या- पवित्र-माषधि-मनाथं सलिलं कर्तृ, वो युष्माकं पापम् अपनयतु। किंविशिष्टम् ? सुरकृत - बालाभिषेकसलिलमिव । जिनाङ्ग-सङ्गेन पवित्रा चासौ सौषधिश्च, तया सनाथं सम्पृक्तमित्यर्थः ।। २६' ।।। (ગૂ. અ.) દેવેએ કરેલ બાલ જિન ના અભિષેકનાં સલિલ (જલ) જેવું, જિનેન્દ્રના સંગથી પવિત્ર અને સર્વ ઔષધિઓથી યુક્ત એવું જળ તમારા પાપને દૂર કરે. ૨૬ [गाथा] अबहरउ मज्जण-जल, जिणस्स मसिणं महीय पपरंतं । पहाण-सुगंधुब्भड-गंध-गम्भिणं गम्भ-वसहिं वो ॥२७॥ [पं. ] स्नान-स्नात्रमधुना। मजन-जलं स्नान-सुगन्धोत्कटगन्ध-गर्भिण(तं) गर्भ-वसतिमपनयतु-जन्म-सन्तति छिनत्तु । जिनसम्बन्धि मयां प्रसर्पमाणम् । कथम् ? मसृणं मसूण-सूक्ष्मवसनैर्वा प्रसन्तमित्यर्थः ।। २२७ ।। - - . .. १ ता. २५। २ ता. २६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy