SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ [१२] આચાર્ય છવદેવસૂરિ–રચિત परिणाम-सुखं परिणामो जिनोपदेशकरणात् शुभकर्मणः परिपक्वता । तत्र सुखहेतुत्वाच्छारीर-मानसानन्द-सुख- हेतुत्वात् । घृतं च परिणामे जीर्णावस्थायां सुख-हेतुकमेव, आयुषो वृद्धिहेतु । मज्जन-पीठे भुवन इव स्थितस्य भगवतः ‘उयह ' पश्यत । जिन-वचनमिव निरवा निर्गतमवद्यं पापं यस्माद् वचनाद् । घृतमपि निरवद्यमपगत-कलुषं निर्गत-कलुषमिति यावत् । तदेवम्भूतं घृतं देवस्योपरि निक्षिप्यमाणं विस्तारं यातीति ।। ११ ॥ (भू. 4.) [ त्या२ पछी धृत-स्नान-] ભુવનની જેમ મજન–પીઠ( નાત્ર-પીઠ)માં રહેલ મુનિપતિ જિનના નિષ્પાપ–નિર્દોષ વચન જેવું મધુર, પરિણામે સુખકારી જિનનું વચન, તેમના ઉપદેશ પ્રમાણે પ્રવૃત્તિ કરવાથી શભકમની પરિપકવતા થવાથી શારીરિક અને માનસિક આનંદરૂપ સુખકારક થાય છે; અને ઘી જીર્ણ (પાચન) થતા સુખના હેતુભૂત થાય છે, આયુષ્યની વૃદ્ધિના હેતુભૂત થાય છે, એવું દેવ ઉપર નખાતું ધૃત(ઘી) અત્યન્ત વિસ્તાર પામે છે. ૧૧ [ गाथा ] धम्माधम्म-फलमत्थि, नूण णिच्चेयणेसु वि जमि । जं जय-नाह-पवित्तुत्तमंग--संगं घयं पत्तं ।। १२ [पं.] गाथा । अस्या व्याख्या- धर्मश्चाधर्मश्च धर्माधर्मों-- तत्र सुखरूपो धर्मो, दुःखरूपोऽधर्मस्तयोरपि फलमस्ति नूनं निश्चितं निश्चेतनेष्वपि वस्तुषु जगति । यद् यस्मात् जगन्नाथस्याहतः पवित्रोत्तमाङ्ग-सङ्गं सम्बन्धं प्राप्तं घृतमिति ।। १२ ॥ १ ता. १० । २ ता. ११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy