SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नि-नात्र-विधि [११] બાળવામાં આવતા અગર, કપૂરથી મિશ્રિત વિસ્તરતો(ફેલા) धूम-५८९ (५५) तभने सुप मा. [गाथा ] हिययाई पडन्तं, निव्ववेउ वो पाव-गिंभ-तविआई। घण-समयस्स व पढमं, मजण-सलिल मुणिवइस्स ॥ १० [पं. ] गाथा। अस्या [ व्याख्या] [मुनिपतिः, तस्य मुनिपते: जिनस्य मज्जन-सलिलं मुनिपतेः शिरसि पतमानं हृदयानि निर्वापयतु शीतलीकरोतु हृदयानि । पापमेव ग्रीष्म, तेन तप्तानि । घन-समयः प्रावृट्-कालस्तत्र यथा सलिलं पतमानं ग्रीष्ममपनयति, तद्वत् जिन-सलिलमिति ॥ [ १०॥] (भू. २२.) मुनिपति[ for] [भरत ५२] ५तु મજન-સલિલ (સ્નાત્ર-જલ), પાપરૂપ ગ્રીમ હતુથી તપ્ત થયેલાં તમારા હૃદયોને વર્ષાકાલનાં પ્રથમ જલની જેમ શીતલ (शांत) ४२. १० तदनन्तरं घृत-स्नानम् , तदाह [गाथा ] महुरं परिणाम-मुहं, मज्जण-पीमि 'उयह भुवणे व्य । मुणिवइणो णिरवज्जं. वअणं व घयं पवित्थरइ ।। ११ [पं. ] गाथा। अस्या व्याख्या- मुनिपतेर्जिनस्य पचनमिव घृतं भृशं विस्तारं यातीति श्लेषः। तत्र मधुरं वचनं घृतं च १ ता. उवह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy