SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ જિન-સ્નાત્ર-વિધિ [] तथाभूतेन सङ्घन । तथा 'बहुविह-' इत्यादि । बहुविधो बहुप्रकारो यो भवः संसारो नारक-तिर्यग-मनुष्यामर-भव-लक्षणः तस्मिन् , भव-२संसृतौ सश्चितः प्राप्तोपचयो बन्धः कर्माष्टकादिरूपः, तथा मोक्षस्तत्क्षयरूपस्तव्यापाररसिकः तन्निष्ठ इत्यर्थः । तेन तथाभूतेन सोनेति । तथा अप्रस्खलितेनान्यतीर्थिक-वादिभिरव्याहतेनेत्यर्थः, तेन जितम् आत्म-लाभो लब्धः । रूपवता इव मूर्त्तिमता इव स्वामिवीर-वचनेन । यथा रूपवता वीरेण वचसा जितम , तद्वत् सङ्घन जित[मिति । त........‘णीमाम ] -' इत्यादि । असाधारणा [:] प्रतिष्ठिता: ये गुणाः, तेषां सङ्घो मेलकः समूह इत्यर्थः । तेन सधेन जितमिति सर्वत्र[संरब्ध ण । उक्तं च प्रवचने-गुणसङ्घातः सङ्घः' इति ।।६-७॥ (भू. .) [वाहि तत्वार्थ-श्रद्धा३५] शनवडे विशुद्ध એવા તપ માર્ગની વિચારણુ અને આચરણમાં મનવાળા (તત્પર) તથા ઘણું પ્રકારના ભાવમાં સંચિત કરેલ કમ–બંધના ક્ષયરૂપ મેક્ષના વ્યાપારમાં રસિક તથા અપ્રખલિત (અન્ય તીર્થિકવાદીઓથી પરાભવ ન પામેલ ), મૂર્તિમાન સ્વામી વીરના વચન જેવા અસાધારણ પ્રતિષ્ઠિત ગુણ-સમૂહુરૂપ સંઘે જય પ્રાપ્ત કર્યો जिनादि-सङ्घ-पर्यन्तं नमस्कारं प्रतिपद्य, इदानी स्नपन-विधिरुच्यते । तदाह [ गाथा, रूपकम् ] अवणिय-कुसुमाहरणं, पयइत्थे(त्थं) ठिय-मणोहर-च्छायं । जिण-रूअं मजणपीढ-संठियं वो सिवं दिसउ ॥ ८ १ ता. त । २ ता. संशितौ। ३ ता. प्रक्ष । ४ ता. वता । ५ ता. ६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy