SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीजीवदेवमरिविरचितः समुद्रमूरिरचितपञ्जिका-व्याख्यया सहितः । जिन-स्नात्र-विधिः । ( पञ्जिका-व्याख्या ) अशेषाघौध-हन्तारं, प्रणम्यादौ जिनेश्वरम । श्रुतदेवीं च वरदा, पद्म-पुस्तक-भूषिताम् ।। १ ।। आचार्यजीव देवस्य, स्नात्र [स्य विधि-विस्तरः ।] व्याख्यायते समुद्रेण, गोग्गटाचार्य-सूनुना ।। २ ।। ( वसन्ततिलकवृत्तम् ) | सिद्धेहि सिद्ध-जय-मंगल-मंगले हिं, कल्लाण-संपय-परंपर-गार[एहिं । मोहंधयार-नियरेक दिवायरेहि, संपत्त-सासय-सुहेहि जियं जिणेहिं ।। १ अस्य वसन्ततिलकस्य वृत्तस्य व्याख्या 'संहिताऽऽदि [ क्रमेण' इत्यादि सर्वम] नादृत्य विषमपदार्थमात्रं प्रतन्यते, यत: पञ्जिकेयम् । अस्याश्च लक्षणम् 'विषमपद-व्याख्या आशङ्का-परिहारव[ ती..............सा पक्षिकेत्यभिधीयते।' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy