SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ [30] कल्याणकलिका (खण्ड २) ! પત્રમાં અશુદ્ધ પાઠ પૃષ્ઠમાં १८८(१) -बन्दितां - कृत्वाऽशेषान् ११४ ,,(२) -परिवारां ११५ कृतपूजाबली " बलाग्रहाः यथा स्ववारेषु -कल्याणजुषो १९०(१) स्नपनविधि विधिमहतोऽहतः અહિં પ્રકાશિત શુદ્ધ પાઠ --वन्दिताहेकृत्वा शेषान् -परिचरां कृतपूजा बली-बला ग्रहाः यथास्वं वारेषु -कल्याणयुजो स्नपनविधिमहतो ऽहतो विधिम । ११७ અહંદભિષેકવિધિ સંબંધમાં પં. કલ્યાણવિજયજી મ.નું મન્તવ્ય કલ્યાણકલિકા(ખંડ ૨) પૃ. ૧૭૫માં માટીમાં જણાવેલ છે કે – ‘अर्हदभिषेक सर्व प्रथम वादिवेताल शान्तिसूरीजीए कहेल, तेना आधारे ते पछीना आचार्योए भिन्न भिन्न नामथी घणी अभिषेक विधिओ बनावेली.' ५. अश्या विनय भारी कल्याणकलिका खं० २ मा ता. ७-3-५१नी प्रस्तावनाना पत्र ३४-३५म व्यु छे ४ “अहंदभिषेकविधि वादिवेताल शान्तिसरिजीनी संस्कृत कृति छे, आ अभिषेकविधि अप्रसिद्ध छे छतां महत्त्वपूर्ण छे, आ अभिषेकविधिना ९९ संस्कृत पद्यो छे जे घणां ज विद्वत्तापूर्ण छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy