SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [११८] बुध : पीतः। तस्मै बलि-'सजौ तादृशावेव । साधु-भोजनं क्षीरान्नम । दक्षिणा सुवर्णम् । बृहस्पतिरपि पातः । भो ननं दध्यो दम् । दक्षिणा वस्त्राणि। शुक्र : २श्वतः । बलि-पुष्पाणि सोमोक्तानि । साधु-भोजनं घृतम् । दक्षिा उपा- हौ। शनैश्चर ईषलकृष्णः । बलि-सजावपि तादृशावेब । भोजन तिल पिष्टम । दक्षिगा ध्वजः । राहुरतिकृष्णः । बलि: कृष्णचनकाः। पुष्पाण्यापि कृष्णान्येव । भोइन कृसरा । दक्षिणा अयोमयं भाण्डम् । केतमःणः । बलि-स्रजी तादृशावेव । भोजनं नानाप्रकार३ मन्नम् । दक्षिणा कृष्णकम्बलः । [२०] [गाथा ] एवं ग्रहोपशान्तिः, कार्या नरेण शान्तिमिच्छता ॥ इति । • [31 म॥२४ (भ ) पानां सुम(सुह) सरा હોય છે. તેને બલિ તેવા જ વર્ણન વર્ણ કે વડે પણ કરાય. પુષ્પ પણ નાં કણેર વગેરે. સાધુને ભેજન વૃત–પ્રધાન ઘેબર વગેરે. દક્ષિણમાં રાતું વસ્ય. . [४] पीत( पी व वाणी) उय छे. तेने पति અને માલાઓ તેવા જ વણની. ભેજન ક્ષીર–પ્રધાન અન્ન દક્ષિણમાં સુવર્ણ १ ता. श्रजौ। २ ता. स्वेतः। ३ ता. राम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy