SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [ ११६] વાદિવેતાલ–વિરચિત [पं.] ग्रहपूजा-फलमाह- कृता पूजा येषां ग्रहाणां ते तथा कृतपूजाः सन्तो बलीयांसो बलवत्तराः सातिरेकबला भवन्ति, दुर्बलाश्च पीडाकारिणः सौम्या भवन्ति, मध्यस्थास्तु बलशालिनो बलीयांसो भवन्ति ।। [१७ ॥] (यू. म.) हyoनु छ- पूत राया छता अडी, જે બલવાન બલવત્તર(પ્રબલ) હોય, તે અત્યંત વધારે બલવાળા થાય છે, દુબલ(પીડા કરનારા, દુષ્ટ-અશુભ) હય, તે સૌમ્ય (શુભ) થાય છે અને મધ્યસ્થ હોય, તે બલશાલી(અધિક બલવાળા) થાય છે. ૧૭ [ अनुष्टुप ] ततो यथास्वं चारेषु, यथाशक्ति समाहितः । ग्रहाभिषेकं कुर्वीत, वीत-व्यामोह-विप्लवः ॥ १८ [ पं. ] तत: 'कारणाद् यथास्वं यथाऽऽत्मीयवारेषु यो यस्य बार इत्यर्थः । यथाशक्ति शक्त्यनतिक्रमेण समाहितो ग्रहाभिषेकं कुर्वीत। वीतो विगतो व्यामोह एव, व्यामोहेन वा विप्लवो यस्य स तथा। विप्लवस्तु अन्यस्य बारेऽन्यस्य पूजाकरणम् ॥ [१८॥ (. २५.) त्या२ पछी (ते प्रमाणे ४ा पछी ) पातपाताना वाभि (गना वार हाय, ते प्रमाणे ), व्याभाड( व्यासता) અને વિલવ(બીજાના વારમાં બીજાની પૂજા કરવી તે)થી રહિત થઈને, યથાશક્તિ સમાહિત (સાવધાન-સ્વસ્થ) થઈને ગ્રહોને અભિષેક કરે, ૧૮ १ ता. कर । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy