SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [ १०८ ] पावता-वि२थित नाह), भने 'य भय' वा घोष; तेना43 हिगतो पासव લાગે તેવી રીતે કરવામાં આવતું જિનનું આરતી ઉતારવાનું મંગલ કર્તવ્ય તમારા શ્રેય(કલ્યાણ) માટે થાઓ. પ. [गाथा ] भृङ्गारनाल-निझर-झात्कारैरा हती इतात् तापम् । आरत्रिकानुमार्ग-प्रवर्तिनी वारिधारा वः ॥ ६ [पं. ] अर्हत इयम्आर्हती। का ? वारिधाराऽसौ सा युष्माकं हतादपनयतु । किम् ? तापं पीडाम । किंभूता ? आरत्रिकाऽनुमार्गे प्रवर्तितु शीलं यस्याः सा तथा। कैः ? भृङ्गारनालमेव निर्झरस्तेन झात्काराः तैरिति ॥ [६॥] (यू. म. ) ॥२(आर) ना१३ नि राना 214 વડે, આરતીના ભાગે પ્રવર્તતી, અહંત (જિન)-સંબધી વારિ -धारा, तभा२तापने दू२ ४२. १. [ पृथ्वी ] इद जितजगत्त्रयातिशयिरूपसम्पद्-भवत् ]. प्रभूततरनिस्मयाकुलितमानसर्दर्शितम् । पुरन्दर-पुरःसरैः सुरपुराधिराजैः पुरा, जिनेन्द्र-लवणावतारणकमस्तु वः श्रेयसे ।। ७ [पं 1 क्षत-कल्मषस्याहतो न विध्नकारणमस्तीति, तथापि भक्तिप्रवणैरतत्त्वाविलोकिभिरिदमादृत जिनेन्द्र-लवणावतारणं वो युष्माकं श्रेयसे पुण्याय अस्तु भवतु। इदं च सुरपुरस्य येऽधिराजानः स्वामिनस्तैर्दर्शितम् । किंभूतैः ? पुरन्दरः सौधर्माधिपतिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy