SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [ १०७] [गाथा ] भुवन त्रयैकदीपस्य, चारु कुर्वीत वीत-विक्षेपः । मङ्गलगीति-सनाथं, निर्वर्द्धनक' प्रदीपेन ॥ ४ [ पं. ] भुवनत्रयैकदीपस्य भगवतो निर्वर्द्धनकं प्रदीपेन मङ्गलदीपेन कुर्वीत विदध्यात् । किंभूतम् ? चारु शोभनम् । किंविशिष्टः ? वीतो २विगतो विक्षेपो व्यामोहो यस्य स तथा । मङ्गलगीत्या मङ्गल-पञ्चकेन सनाथं युक्तमिति ॥ [४ ॥] (ગૂ. અ.) વિક્ષેપ(વ્યાહ)થી રહિત થઈને શ્રદ્ધાળુ શ્રાદ્ધ ત્રણ ભુવનના અદ્વિતીય દીપ જેવા ભગવાનનું નિર્વાદ્ધનક, મંગલદીપ વડે મંગલગીતિ(મંગલપંચક) સાથે સારી રીતે કરવું જોઈએ. ૪. [गाथा ] मल्लास्फोटन-वल्गन-नान्दी-जयघोष-घृणित-दिगन्तम् । आरत्रिकावतारणकमस्तु वः श्रेयसे जैनम् ॥ ५ [ पं. ] वो युष्माकं जैनमारत्रिकावतारणकं श्रेयसे पुण्याय अस्तु भवतु इति । तद् विशिनष्टि- मल्लानाम् आस्फोटनं बाहुजङ्घाऽऽघातो, वल्गनमिति ऊर्ध्वबाहु नृत्यम् , नान्दी मङ्गलतूरं, जय-घोषो जय-जय-रवः, तैः धूर्णिता दिगन्ता यस्मिन् तत् तथेति ॥ [५॥] ( यू 24.) भवानी माराटन( माहु, घाना माघात), વગન(ઉંથા બાહ કરી કરાતાં નૃત્ય), નાંદી(મંગલ વાજિંત્રના १ ता. कप। २ ता. धिगतो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy