________________
અહંદભિષેક-વિધિ [ ૧૦૫] पिं.] कैलि-विधानं कुर्यादित्याह- सर्वैः धान्यैः गोधूम-शालि. प्रभृतिभिः, सर्वैः पुष्पैः जात्यादिभिः, समस्तैः पाकैः लड्डुक-सुकुमारिका-'शर्करादिभिः, गाकैः ‘समस्तैरित्युत्तरत्रापि सम्बध्यते' टक्क-वस्तुलादिभिः । दध्नो ये पिण्डास्तेषां यानि खण्डानि, तैः शुभैः अवदातैः समृद्धम् एतैर्बल्यारम्भं कुर्यात् । किंभूत: ? आरम्भ-प्रवृत्तो गृहीति यावत् ।। [२॥]
(यू. म.) मारन-वृत्ति(मारे सभी प्रवृत्ति ४२नार) स्थ सर्व धान्या(घ3, या २)वडे, सर्व पुष्पा(on वगैरे)43, समस्त पा(साड, सुपडी, सा४२ वगेरे)वडे, समस्त शावडे, કંદ-મૂલે અને ફળવડે, તથા ઉજજવલ દહિના પિંડોના ખંડેવિડે समृद्ध(युत) वा मसिना आरम ४२. २.
[गाथा] शक्तित्रितयाध्यासित-रूपत्र यवत् त्रिविष्टपाग्रस्य ।
क्षत-कलि बलि-पुञ्ज-त्रयमुचितं भुवनत्रयाधिपतेः॥ ३ - [पं] भुवनत्रयस्याधिपतिस्तस्य भगवतोऽईतो बलिपुञ्जत्रयमुचित योग्यम् । किंभूतम ? क्षत-कलिक्षतोऽपनीतः कलिरवमकालो दुःषमाख्यो येन तत् तथा। तत्कृत-पापापनोदकत्वात् इति भावना । तद् उत्प्रेक्ष्य ते । ३त्रिविष्टपस्य देवलोकस्याग्रं सिद्धिक्षेत्रं तस्य । शक्तित्रितयाध्यासित-रूपत्रयवदिति शक्तीनां ज्ञान-दर्शन-चारित्राख्यानां त्रितयं शक्तित्रितयं तेन कर्तृभूतेनाध्यासितम् । धर्म-धर्मिणोरभेदात् करणभूतेन वा यतो 'ज्ञान
१ ता. सर्क। २ ता. बलार। ३ ता. त्रिपि। ४ ता. तोअ । ५ ता. क्षते । ६ ता. न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org